________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ वेदार्थदीपिका ॥
151
स्तृतीयाद्ययुजश्चतुर्थों चर्वसुक्रस्य वाक्यं । तेनाद्यायां वसुक्रपल्यषिका । द्वितीयादीनां चतुर्थीवर्जितानां युनामिंद्र ऋषिः । तृतीयादीनां चतुर्थीसहितानामयुजा वसुक्र ऋषिः । सर्वाखिंद्रस्त्रिष्टुभः । अत्रेतिहासमाहुः । इंद्रपुत्रे वसुक्रनाम्नि यजमाने सति यज्ञमिंद्रः प्रच्छन आजगाम । तदागमनमिंद्रनुषा वमुक्रपत्नी नामावबुध्य ततः सा श्वशुरेंद्रागमनकांक्षिणी परिदेवयांचक्रे । अयेंद्र: प्रकाशभूतस्तस्याः प्रोत्यै स्वपुत्रेण वसुक्रेण सह संवादमकरोदिति ॥
३३. अत्र चाद्ययानादेशात्रिष्टुभा विश्वे देवा स्तूयंते । अथ द्वितीयादिरिंद्रदेवाय एकः प्रगायो बार्हतः । अतः पराश्चतुर्थाद्याः पड़ गायत्र्यः । तासु चादितो द्वाभ्यां त्रासदस्यवस्य त्रसदस्यवस्य पुत्रस्य कुरुश्रवणनानो महाराजस्य दानं स्तूयते । अथ पराभिश्चतसृभिः षष्ठ्याद्याभिग्भिीपिरैलूपः कवपो मित्रातिथिनाम्नि राज्ञि मृते परलोकं गते शोकाभिभूतमस्य भित्रातिथेः पुत्रंमुपमश्रवोनामानं मित्रातिथिस्नेहादुपमश्रवःस्नेहाद्वाभ्येत्य व्यशोकयत् । विगतशोकमकरोत् । तत्करोतीति णिच् । टिलोपः । लङ् । संग्राम युद्ध इति' नियमात् । वेः पुरोऽडागमः । उक्तं च ।
___ यस्येति सूक्तशेषेण मृते मित्रातिथौ नृपे।
उपमश्रवसः स्नेहादृषिः शोकमपानुदन ॥ इति ॥ ३४. ऐलूपः कवप ऋषिः । अथवाक्षो नाम मौजवान मूजवत्पुत्रः । अपत्याणि तस्य लोपे ऽप्यादिवृद्धिो12 सौविष्टकृदिति 13 यथा । अत्र चाक्ष कृपि प्रशंसा च क्रियतेऽक्षकितवनिंदा च क्रियते । तत्राक्षान्द्वादशी स्तौति । नवम्याद्या च सप्तमी त्रयोदशी कृषि स्तौति । कितवं चानुशास्ति । शिष्टाभिर्नवभिस्त्वधाः कितवश्चैव निंद्यते ॥
३६. मुष्कवगुण इंद्र पिः । मुष्कवान सवृषण इत्यर्थः । ऋरिंद्रस्य विशेषणं विज्ञेयमित्येवोक्तं । अस्य च गोत्रं नास्यनुपदेशात् । न चौगिरसत्वमब्रह्मर्षित्वात् । देवताजातीयोऽसौ देवताकांडे पाठात् । तीयं देवता भवतु सौर्योऽभितपा अपिस्विति चेन् न तद्धितचतुर्थ्यभावाद पापीनुक्रमण्यामिंट्रोऽस्मिन्मुष्कवानियुक्तर्देवतानुक्रमणीबृहदेव तयोरभावाञ्च ॥
३९. घोपा नाम कक्षीवतो दुहिता ॥
TWI; आद्यया PI, I 2; प्राधाय IA. W1; सास्त्रिष्टुभः the rest. WI; ge the rest. 4 W1; ai the rest. W1; pia: added in the rest. ° Omitted by W I. संग्रामयुद्धो नाम इति WI; संग्रामयुद्धमिति the rest. Cp. Schol. on Pan. III, i, 12, and Dhatupatha, $ 35, 68. पुरोडाशम: P1; पुराडाशेमः I 4; पुरोडाशमत I 2. ५०शेषण WI. 10 I4; उपा° PI, I 2; अपाकरोद WI. 11 WI; मुज° the rest.. 12 Asv. Grihya-shtra, II, iii, 4. 13 WI; एप्वेव नात्र I 2; पृश्ने नात्र Pr; omitted in I 4. 14 P I inserts अत्रेतिहास छंदोगे द्रष्टव्यः. 15 इंद्र WI. 16 इदं WI. 17 च omitted in WI. 18 न वा WI. 19 °ब्रह्मत्वात WI. Cp. Introd. $2, 3.
For Private And Personal Use Only