________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
150
॥ वेदार्थदीपिका॥
सप्यनिरुक्तत्वमनेन नाभ्यधायि । न हि ब्राह्मणाभिदृष्टमित्येव वा अवश्यं ज्ञेयं । किंतु तयोपदिष्टं तदेवेति ॥४॥
१९. मथितो नाम यामायनः । अथवा भृगुनीम वरुणपुत्रः । यद्वा च्यवनो नाम भार्गवः । क्वचिन्यायेन भृगोवारूणित्वे सिद्धे वारुणिरित्यनुक्रमण्यनुकरणं । यामायनत्वं हि निवृत्तं ॥
२०-२६. ददर्शति शेषः । अत उत्तराणि सप्त सूतानि वक्ष्यमाणानि विमदो ददर्श । स चेंद्रः प्राजापत्यो वा । वसुकृत्राम वसुपुत्रो वा ददर्श ॥
२०. आद्यर्गेकपदा । तदर्धमेकपदेति दशाक्षरा विराट् । अथवा नेकपदेयं । किं10 तर्हि । पाद एव वा । अत्र च पधे लिंगं । पादश्च पारणं संप्रकीर्तितं सपादं मुनिभिः पुरेत्याद्यनुक्रमणीव्यवहारः । उभयपछे13 शांत्यर्थः । पुंस्त्वमविवक्षितं । सदा शांतिरत्र प्रयोजनं । न तु शांत्याग्नेयत्वं बाध्यते 14। न हि शं नः पंचोना शांतिरित्यत्र वैश्वदेवत्वं बाधितं ॥
२१. आस्तारपांक्तं । आस्तारपंक्त्या व्याप्तमिदं । उभयपदवृद्धिश्छांदसी ॥ २२. पुरस्ताद्वाहतं । पुरस्ताद्वृहत्या व्यानमिदं । उत्तरपदवृद्धिश्छांदसी ॥
२४. आस्तारपांतमिदमुत्तरं च । पूर्ववत्प्रतिवक्तव्यं । अंत्याश्चतुर्थ्याद्यास्तिस्रोऽश्विदेवत्याः सत्यो अनुष्टुभः ॥
२६. तत्र प्रथमाचतुर्थावृष्णिहौ" ॥
२१. इंद्रवसुक्रयोः पितापुत्रयोः संवाद ऐद्रः । इंद्रवाक्यभूता वसुक्राभिधायिन्योऽप्पच रेंद्रे कर्मणि विनियोक्तव्या इत्यर्थः । तथा चारण्यकब्राह्मणसूत्रयोः । रेंद्रे महाव्रते महत्त्वतीये शस्त्रे असासु मे जरितः साभिवेगः सत्यध्वातमिति शंसति । असाम मे जरितः साभिवेगः पिबा सोम मभीति 20 च विनियोग उपपनो भवति । अर्पिज्ञानाय वक्तृविशेषमाह । इंद्रनुपा वसुक्रपत्नी। सूक्तस्य प्रथमया विश्वो हीत्यनया संनिहितमेवंद्रं ज्ञात्वा परोक्षवदसंनिहितवदाह वदति। अनयति वाच्ये सूक्तस्य प्रथमयेति विस्पष्टार्थ । द्वितीयादियुजश्चतुर्थीवर्जमिंद्रस्य वाक्यमिति शेषः । शिष्टा
1 अपि in Wi only. न in Wr only. WI; ब्राह्मणादिदृष्टम् the rest.
WI; इत्यसा - ज्ञेयं P1; इत्यासा ज्ञेय I 4; इत्यादिना ज्ञेयं P2, I 2. Wi only. 6 WI, PI; तयोपादंष्टं (sic) 14; ततोपदिष्टं P2, 1 2. Cp. M. M., note on Sahkusuka, Rigv. vol. v, p. li.
W 1; 977 # the rest.
Introd. $ 12,9. 10 WI; नेयम्--P1; नेयमृक P2, I 2, I 4. 11 Anuvakānukramami, ver. 43. 12 Ibid. ver. 44. 13 f added in P1, P2, 1 2; f4 in 1 4. 14 W1; Axrat the rest. 15 satra on VII, 35. 16 P2, 12; °वर्तव्यं P1; यसव्यं 14; omitted in WI. 17 PI and I4 read आद्या चतुर्थी च in the text. 18 युक्तव्या WI. 19 Ait. Ar. I, ii, 6, 1. This quotation in WI only. 20 Ait. Âr. V, i, 1,8. 21 W 1; nantia the rest. 22 WE; स्वयमेवेंद्रमाजा I 2; शामवंद्रमज्ञा Pr; शामद्रयज्ञे I 4. 23 WI; पंद्रवा° the rest.
For Private And Personal Use Only