________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ वेदार्थदीपिका ॥
149
मास्म मां बाधिष्ठा' अन्यं भनस्वेति । ततश्च पठ्याद्ययुषु यमो देवता । यमी चान्यासु देवता । यमो युटु नवम्यां चर्पिः । अन्यासु सा यमीति ॥
११. अंगस्यापत्यं । वाहादित्वादिन् ॥
१३. विवस्वानामादित्य अदितिपुत्रः । अदितेयः । अथवा प्रकृत एवांगिर्हविर्धानः । हविधीनाख्ये ये वे शकटे तहेवायमिदं ॥
१४. षष्ठी लिंगोक्तदेवता । लिंगोलानांगिरःपित्रर्वभृगवः । अतः पराश्च तिम्रो लिंगोक्तदेवताः । वेति लिंगोक्तदेवत्याः पितृदेवत्या वा । अथ तृचः । श्वानो सरमापुत्रौ जनमार्गमभितः स्थितौ स्तौति । भ्यामिति तादर्थ्य चतुर्थी ॥
१५-१९. अथ परे पंच वक्ष्यमाणा ऋषयो गोत्रतो यामायना वेदितव्याः । यामस्य नडादित्वात्फक । यामायनशब्दस्य पंचकृत्व उक्तौ गुरुत्वं स्यादिति गुरुत्वाल्लघुत्वार्थमिदं॥
१७. आदितो हे सरण्यदेवते । सरण्यूनामनी देवता ययो चोस्ते । सारण्याविति वाच्ये सरण्यदेवते इति वचनमूकारांतमिदं सूर्यपन्यभिधानमिति वक्तुं । तद्धित ओर्गुणे कृते किमिदं हुस्खांतमुत दीर्घातमिति संशेरते । अथ चतस्रः पूषदेवत्याः । अथ तिसः सरस्वतीदेवत्याः । सरस्वत्या अण् न सरस्वतः12 सरस्वीलिंगात ॥ ___१४. आदौ चतम्रो मृत्युदेवत्याः । मृत्युर्देवता यासां ता मार्तव्या इत्यवचनं वैशिष्ट्याय । पितृमेधाः पितृयज्ञाभिधायिन्यः । अंत्या चतुर्दश्यनुष्टुप् सती प्राजापत्या प्रजापतिदेवत्या वा । सा चानिरुक्ता । 1 अप्रकाशंदेवताभिधाना। यद्यप्रकाशितदेवताभिधायित्वादनिरुक्ता त्र्यंबकमित्यस्यामश्रुतरुद्रपदायां हंसः शुचिपदित्यदृष्टसूर्यपदायां चानिरुक्तेति वक्तव्यं । न वक्तव्यं । अस्या एवानिरुतत्वं ज्ञेयं श्रुतिषु चोदितमिति मन्यते । अत एव शं नः करतीत्यस्याः सानिरुक्ता रौद्री शांतेति ब्राह्मणकथिताया
___1 मास्मानवबाधिष्वा WI. WI, I 4: अदितेभ्यः PI, P2, I 2. P2, 128 pa afů° W1; REIGO P 1; omitted in 14. 4 W1; at the rest. 9 to at omitted in I 4. विश्वभ्यामिति PI, P2. Wr only; याम does not occur in the Gana नडादि in B.'s edition. TW1; the rest merely शंखाद्याः पंच ऋषयो यमपुत्राः। 8 W1; सरण्यूनीमन PI; सरण्यूनीमना P2, I 2; सरण्यूनीम I 4. सारण्ये WI; सरण्याविति the rest. Cp. Pan.VI, iv, I. 10 W 1; सूर्याभिधानं the rest. 11Cp Pan. VI, iv, 146. 12 14; न सरस्वत्यं PI, P2; सारखतः WI (no न). 13W1B सरस्वतीमिति लिंगात the rest. 14 WI; वैस्पष्ट्याय the rest. 15 च omitted in W I. 16 PI here adds तथा चोक्तं । मंत्रेषु यनिरुक्तेषु देवतां कर्मतो वदेत् । मंत्रतः कर्मणा चैव प्रजापतिरसंभवेत्। 1 WI; अभिप्रकाशित the rest. 18 WI; य अप्र PI; अप्र° P2; आप I 4.
19 Rigv. VII, 50, 12; WI, I43 पंचकम् P1; वाचकम् P2. 20 W 1; °श्वमत° PI, P 2, I 2 ; दृष्ट I 4. 21 Rigv. IV, 40, 5. 22 तव्यम् P2, 12. 23 मन्यते PT. 24 Rigy. I. 43,63; करदिति MSS. 25 Ait. Br. III, xxxiv,8.
For Private And Personal Use Only