________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
148
॥ वेदार्थदीपिका ॥
१०.
ऊनामांगिरस ऋजिश्वा नाम भारद्वाज ऊर्ध्वसना नामांगिरसः कृतयशा नामांगिरस अणंचयो नाम राजर्षिरित्येते पंचर्पयो दृचा हे ऋचौ दृष्टे यैः । इति त्रयोदश गताः। अथ तिम्रः शक्तिवासिष्ठोऽपश्यत् । तिम्र इति शक्यमकर्तुं पारिशेप्यादेव सिद्धेः॥
१०९, अग्नयो नामर्पयो धिष्ण्या यज्ञवेदौ सदसि धिष्ण्यवंतः । ऐशरयः । ईश्वरपुत्राः । बाहादित्वादिम् । एते सहापश्यन् । द्वैपदं सूक्तं । विंशतिका द्विपदा विरानः ॥
नवमं मंडलं चेदं पावमानं प्रवर्णितं । इदानीं दशमं सम्यग्यतुमेप विजृभते ॥
॥ नवमं मंडलं समाप्तं ॥ अग्र इत्यादि दशमं मंडलं तु प्रसिद्धितः । अनुवाकानुक्रमणीप्रोक्तसंख्यान्वयादपि। भाचार्यस्तु स्वयं नेदं प्रोक्तवानिष्फलं ततः ।
मंडलाद्याग्नेयतादिसिधै ज्ञेयं तथापि तत् ॥ .. तृचोऽत्य इंद्रदेवत्यः । ऐंद्रवचनं मंडलादिष्याग्नेनिवृत्त्यर्थे । अत एवाय इत्यादि दशम मंडलमनुमीमहे । अन्यथाग्र इत्याग्नेय्यः पंचपंचाशदित्यवक्ष्यत् । रेंद्रत्वमनादेशादेवासाधयिष्यन् ॥
९. वेयुक्तः प्रकृतस्त्वाष्ट्रस्त्रिशिराः । अब्देवत्यं ॥ १०. विवस्व सुतयोर्यमयम्योः परस्परं संवादः। कथमित्याह । षष्ठीत्यादि । वैवस्वती यमी वैवस्वंतं भ्रातारं मिथुनार्थ मैथुनार्थ (अण्यादिवद्यभावश्चांदस:10) पक्ष्यच न्याभिशापुग्भिः प्रोवाच । प्रणयेनोक्तवती । अवश्यं कुरु मास्मानवबाधिष्ठाl इति । ततः स च यमस्तां यमी स्वसारं नवम्यचीन्याभिश्च युग्भिरनिच्छन्मनसैवाकार्यमिति रतिस्पृहारहितः सन्प्रत्याचष्टे । प्रतिकूलमेवोक्तवान् ।
1 WI; ये यज्ञसद P1; ये यज्ञसदसि P2, 12; ये यज्ञ सहसि I4. 2 WI; अथ आद्य-- ईश्वरपुत्रा: P1; अथ आद्य ईश्वरपुत्रा P2, I2; अथाद्याईश्वरपुत्राः 14. ऐश्वरयो is the reading of P1, P2, I 4 in the text. 3 Corr, for argalę at W1; gráfafest (sic) 14; पाद्वादिसूत्र - PI; omitted in P2, I 2.
P I here adds एकादशर्चमेके धिष्ण्या नामाग्नयो पश्यन् । (what follows also in P 2 on the margin) कावेरीप्रभृतिपु पोळसु नदीपु उत्पना माह्वनीयधिष्णिपु व्यभिचारेण । तथा च पुराणकारेणोक्तं (पुराक्त P1) । व्यभिचारास्मृता धिष्ण्यास्तासूत्पवास्तु धिष्णियः (तास्तु - वास्तु PI) धिष्णिपु जज्ञिरे यस्मानतस्ते धिष्णियः स्मृता इति। PI, I2 (marg.): ईश्वर इति गुणतो (त्ये P1) विशेषणं. WI; प्रकीर्तितं 14; प्रवर्तितं PI, P2, I 2. WI; चेदं PI, I 4; omitted in P2, I 2. 7 Wr; AA: the rest. 8 The comm. nats 7 to 10: in W 1 only. W1; यदि पंच the rest. 10 वद्धिः एव छांदसी W. 11 WI, IA; मानवताः पिठमा P1; °स्मानवता षष्टा P2, I 2.
For Private And Personal Use Only