________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ वेदार्थदीपिका॥
147
इति नामानः । इति चत्वारिंशद्वताः । एप गोत्रमुपदेशेष्वनुक्तेनोंक्तं यथा पूर्वत्र वैखानसशतस्य । अथ पंचात्रिीमो ददर्श । अथांत्यास्तिम्रो गृत्समदोऽ पश्यत् । स चांगिरसः शौनहोत्री भूत्वा भार्गवः शौनकोऽभवत् ॥
९६. दिवोदासराजपुत्रः प्रतर्दनो नाम राजर्षिः ॥ ___e७. आद्यं तृचं मैत्रावरूणिर्वसिष्ठो दृष्टवान् । अथ नव तृचान्वसिष्टपुत्रा नव पृथगपश्यन्। ते चंद्रप्रमत्यादिनामानः । पृथगिति नवानामपि नवसु तृचेषु संभूयदर्शित्वं मा भूत् । वसिष्ठा इत्यूष्यणोऽत्रिभृग्विति' लुक् । एतच्चंद्रप्रमत्यादीनां गोत्रार्थ ॥ ___et. अंबरीपो नाम वृषागीरांजपुत्रः। ऋजिश्वा नाम भरद्वाजपुत्रः । बृहस्पतिपौत्रो वा भरतपौत्रो वेत्युक्तः । चेति महत्वाय । तौ सहापश्यतामित्यर्थः ॥
९९. रेभसूनुनामानौ हावृपी काश्यपौ सहेदमपश्यतां ॥ १०१. अंधीगुनीम श्यावाश्वपुत्रः। अत इनोऽपवाद ऋष्पण्यपवादबाहादी। ययातिनीम राजा नहुपपुत्रः । नहुपोऽपि राजा मनुपुत्रः । मनुरपि राजा संवरणपुत्रः । इत्येते चत्वारस्तृचास्तिम्र
चो दृष्टा यैः । इति द्वादश गताः। शेपे चतुर्ऋचे प्रजापतिश्रृषिः । वैश्वामित्रो वाच्यो वेत्युक्तः । शेष इति शक्यमकर्तुं पारिशेष्पादेव सिद्धेः ॥
१०४. पवेतनारदो सहापश्यतां । तौ कारावावित्युक्तौ । अथवा कश्यपपुत्र्यौ शिखंडिनीनाम्यावसरमौ सहापश्यतां । वे इत्यनुक्रमण्यंतरींनुकरणं ॥
१०५. पर्वतनारदावित्यनुवर्तते । नाप्सरसौ शिखंडिन्यौ । वाविशिष्टे हि ते ॥
१०६. अग्निीम चक्षुनीनः पुत्रश्चधुनीम मनुपुत्रो मनुनीमाप्सुनाम्नः पुत्र इति ते त्रयस्तृचाः । तिम ऋचो दृष्टा यैः। इति नवर्यों गताः । अथ पंच!ग्निनीमापश्यत् । अयमपि चाशुष एव । इदानोमेव ह्युक्तमग्निश्चाक्षुष इति । पंचेति शक्यमकर्तुं पारिशेप्यादेव सिद्धेः॥
१०७. समर्पयो भरद्वाजः कश्यपो गोतमोऽत्रिविश्वामित्रो जमदग्निमिष्टा इत्युक्ताः । तत्रैवैतेषां गोत्राणि व्याख्यातानि । एते चेदं सूक्तं संभूयापश्यन् पृथग्दर्शनहत्वाभावात् । इदं च सूक्तं बार्हतप्रगायव्याप्तं । तत्र तृतीयैकविंशत्यक्षारत्वारिग्विराड् द्विपदा । पोडशी च विंशत्यधारा विराड् द्विपदा । अष्टमीनवम्यौ बृहत्यौ ।
१०. गौरिवीतिः शाक्त्यो दृचमपश्यदिति शेषः । शक्तिरेका । तृतीयां वासिष्ठः शक्तिरपश्यत् ।
1 एवं WI. WI; तथा the rest. Cp. sutra on IX, 66. Cp. Introd. to Mand. II. Cp. Pam. II, iv,65. वृषागिररा W1B वृषागीनामरा the rest. Cp. shtra on VI, 52. I 4. वेति PI, I 4. 10 WI; सहतत्वाय the rest. 11 °सूनौ W1; °सूनू ° the rest. 12 WI; न्यौ नाम चा° the rest. 13 WI; °क्रमण्यनुक° the rest. 14 WI; °करणमेतत् the rest. 1 Satra on IX, 67. 16 WI; तत्र तेषां the rest.
For Private And Personal Use Only