________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
146
॥ वेदार्थदीपिका ॥
प्रस्तुतिं कुरुतः। अनुक्तच्छंदसां गायत्री। अनुक्तदेवतासु सोमः । सोमदेवताः पवमानगुणवत्यः । प्राग्वत्सप्रेायत्रत्वस्य पूर्णोऽवधिः । अथोत्तरार्थ परिभाषते । जागतमूर्ध्वं प्रागुशनमः । प्रतु नवोशनेति वक्ष्यति । प्रागेतस्माद्शनःसंशब्दनादित ऊर्ध्वं यत्सूक्तनातं तत्सर्वमसत्यपवादे जगतीछंदकं विद्यात 10 । तेन हरि मृति मक्के द्रप्सस्योत्यादौ जगतीछंदस्त्वमिति सिद्ध । प्र देवमित्यादिसक्तचतुष्टये त्रिष्टबंततया शिष्टाजगतीत्वसिडेल योदाहतं14 । तर्हि तत्र वाच्यं स्यादिति चेद अत्र तत्र वोक्तौ न लाघवं । त्रिष्टुबंतसूक्लाश्रयोऽपि हि स्तुतिः । ऊर्ध्वं प्रागिति सिद्धे व्यर्थमुभयमिति चेत्सत्यमेतत् ।
भाचार्यस्य तु शैलीयं यत्नागित्यवधिग्रहः । प्राग्यसप्रेः प्राग्घेरण्यस्तूपादित्यशृणोन किं ।
विस्पष्टार्थमूर्ध्वमिति प्रोक्तं नान्याप्रयोजनं ॥ ६.. वत्सप्रीम भलंदनस्यापत्यं ।
७०-७१. तो वैवामित्रौ । तायुक्तौ रेश्वृषभौ विश्वामित्रपुत्रौ। श्रूयते हि । अथ ह विश्वामित्रः पुत्रानामंत्रयामास।
मधुच्छंदाः शृणोतन ऋषभो रेणुरष्टक: । इति ॥ १२. इति त्रिष्टुबंते । इत्येते प्रकृते प्र सोमस्यासावीति पूर्वे सूक्ते त्रिष्टुबंते न केवलनागते ॥
18. नन्वभि तष्टेवेत्यत्र प्रजापतेवीच्यत्वमुक्तमेव किमिति पुनरुच्यते । तत्र हि वैश्वामित्रत्वमप्युक्तं । तन्मा भूदिति ॥ ___E६. दशा ऋषिगणाश्चत्वारोऽ पश्यन् । दशर्को दृष्टा यैस्ते । प्रथमेऽत्र दशर्चे द्रष्टारोऽकृष्टा इति मापा इति च द्विनामानः । द्वितीयदश सिकता इति निवावरी इति च द्विनामानः । तृतीयदशचे पृश्नयोजा इति च द्विनामानः । एषां द्विनामत्वं चावश्यज्ञेयमदृष्टार्थ । चतुर्थे दशर्चेऽत्रय
1 W1; °ध्येतारं प्रति स्तुतिं the rest. 2. छंदस्सु I 4. सोमपवमानदेवत्याः WI. 4WI, I4; अत उ° PI, P2, I 2. 5 Sätra on IX, 87. 6 W1; | HAT ET added in the rest. ' प्रागेव तWI. 8 P1, P2, 12; शब्दनाद WI; °शनस प्राक I.
W1; जागतं the rest. 10 W1B वेदितव्यं the rest. 11 Rigv. IX, 72. 12 Ibid. IX, 73. 13 WI; °स्क I 4; जगती छंद PI, P2, I 2. 14 जगतीत्वे सिद्धेऽपि P2, I 2. 1 त्रिष्टुबंत सूक्ताश्रयोपि द स्तुतिम् PI; त्रिष्टुबतसूक्तश्रयो पि दस्तुतिम् I 4; त्रिष्टुवंतं सूत्रादस्तुतिः P 2, I 2; त्रिष्टुवंतं सूक्लाश्रवो पि ह स्तुतिर C; written on margin in WI, apparently the same as in C, but partly illegible.
16 WI; ऊर्ध्व प्रागिति चेत् the rest. 17 श्रवणान किं I 18 WI, IA; वत्सप्रिः PI, P2, 12, in both text and comm. Cp. Aufrecht's note in his Index. 19 Ait. Br. VII, xvii, 7. 20 W 1; aforatu h the rest. Rigy. III, 38. 21 व WI, C. 22 च in WI only. 23 WI; °श्यं the rest. 24 143; दशचे अत्रय WI, C; दशर्चे अत्र P2, I2; दशर्ने त्रयो प्यत ऋषिगणाः पश्यन P1.
For Private And Personal Use Only