________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ वेदार्थदीपिका ॥
145
नैपामांगिरसत्वं स्यादुपदेशेष्वदर्शनात् । यथा हि पौरुषे सूक्त ऋषेनीरायणस्य तु ॥ यथोपदेशमित्येतत्सर्वत्रैवानुवर्तते ।।
पवस्खेत्युपयः सूक्तं शतं वैखानसा विदुः ॥ इत्येतावदेव ह्यापीनुक्रमण्यां । तत्रांष्टादश्यनुष्टुप् । प्राप्तगायत्रत्वापवादः । ततः परास्तिम एकोनविंशीविंश्यकविंश्योऽग्निदेवायाः । सोम एव बाध्यते न तु पवमानगुणः । तमग्निर्लभते ॥
६७. आदौ भरद्वाजाद्याः सप्तर्षयः। तृचाः । तिम्र ऋचो दृष्टा यैरिति । आदितः प्रत्येकं क्रमेण तृचदर्शिन इत्यर्थः । इति ह सप्त ऋषयः । इति क्रमतो नामभिः' परामृश्यते । हेति प्रसिद्धौ । एवं नामक्रमका एते सप्तर्पय इह शास्त्रे ग्राह्या इत्यर्थः । एतञ्च परीतः पड्रिंशतिः सप्तर्षयः' प्रागापम् उत देवाः सप्तर्षय एकचइत्यत्र चैपामेवं नामक्रमकाणामेव ग्रहणार्थे । असत्यस्मिन्नत एव तत्र पठितव्याः स्युः । केवलसप्तर्पितः14 प्रसिद्धेस्तेपामेव ग्रहणेऽप्येप क्रमो दुर्लभः स्यात् । शास्त्रांतरेषु क्रमन्यायेनान्यत्र पददर्शनात् । अत्र तु नास्त्युपयोगः । उक्तिगणनयैव सिद्धेरे के विंशतिर्गताः । अथ शेप एकादशचे पवित्रो नामर्षिरांगिरमो मैत्रावरूणिर्वसिष्ठो वा । अथवा पवित्रवसिष्ठौ सहापश्यतां । शेष इति पूर्वेकविंशत्यूच ऐतयोरनन्वयार्थ । अत्र च पवस्व सोम मंदयनियाद्यास्तिम्रो गायत्र्यो नित्यद्विपदाः । नित्यमध्ययने द्विढिपदनिवृत्त्यर्थ । गायत्र्य इति विंशतिका विराजो 20 मा भूवनिति । अविता नो अजाश्व इति तिम्रः पूषदेवत्याः पवमानसोमदेवत्या वा । यते पवित्रमचिपीत्याद्याः पंचर्चाग्निदेवत्याः। आसां पंचानामत्यास्तृतीयाद्यास्तिम एव सावित्र्यग्निसावित्री वैश्वदेवी वेति । उभाभ्यां देव सवितरिति सवितृदेवत्या । त्रिभिष्ट्रमित्यग्निसवितृदेवत्या । पुनंतु मामिति वैश्वदेवीत्यर्थः । अत्र त्रिंशी त्रिंशतः पूरण्यलाय्यस्येत्येषा पुरउष्णिक । पुनंतु मां देवजना इति सप्तविंश्यनुष्टुप् । यः पावमानीरध्येति पावमानीयों अध्येतीति हे एकत्रिंशी द्वात्रिंशी चानुष्टुभौ । ते चांये ऋचौ पावमानीनां नवममंडलवर्तिनीनामृचामध्येता
1 WI, I43 Wथा P1, P2, I 2. Rigv.x, 90.
3 वयते WI. W13; अत्र च the rest.. पावक WI. प्रत्येक P1. 7W1; इति नामांनि P2, I 2; नाक्रम नामनी परामृश्यते I 4; नाकमनी परामृश्यते P1. क्रमतो WI. इह शास्त्र to सप्तपेयः in Wr only. 10 Satra on IX, 107. 1l sutra on X, 137. 12 °कानां WI. 13 एततृचाः [4. If WI; सप्तयुक्तौ the rest. 13 क्रमनानात्यत्यदर्शनात PI; क्रमन्याय्येनान्यत्वपददर्शनात P2, I 2; क्रमनामान्यावदर्शनात I 4; शामांतरेपु to °नान omitted in W I. 16 गणनैव WI. 17W1; सिद्धेरित्य° the rest... 18 WI, I 4; त्यूचेन तयोर° PI; तितृचेन तयोरन्वयार्थ P 2, I 2. 19 WI; offer fæo the rest. Cp. Introd. $ 12,10. 20 Ibid. $ 12,8. 21 W1; aifa the rest.
[III. 4.]
For Private And Personal Use Only