________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
154
॥ वेदार्थदीपिका ॥ वास्तुवन् । समिंद्रेरयेति दशमी पंक्त्युत्तरा । एकाधिका भुरिग्विशेषणेयं वेदितव्या । आ जनं त्वेष संदृशमिति द्वादश आनुष्टुभ आदितश्चतसृभिरसमातिं राजानमंस्तुवन् यदभिचारात्सुबंधोम॒तिः । सर्वमूलभूते राज्ञि प्रसन्ने सर्वे प्रसन्नं भवेदिति । अयेंद्रक्षात्रेति पंचम्येंद्रमस्तुवन् । अगस्यस्य नया इति षष्ट्यागस्त्यस्य खसैषां बंध्वादीनां माता राजानमसमातिं स्वपुत्रानुग्रहार्थमस्तोत् । पराभिरयं मातायं पितेत्यादिभि: पंचभिः सुबंधोम॑तस्य शयानस्य जीवं जीवितं दूरस्थमालयन पाहयंत । अथांत्ययायं मे हस्त इत्येतया हस्तस्तुतिरूपया लमसंज्ञं लभप्राणं सुबंधुमस्पृशन स्पृष्टवंतः । अत्र गौरवं न चोदनीयं । ब्राह्मणवाक्याभिप्रायेणात्र पठ्यत इति ॥
६२. आद्याः षडंगिरसां स्तुतिवा विश्वे देवा एव वा। श्रूयते हि । इदमित्या रौद्रं गूर्तवचा ये यज्ञेन दक्षिणया समक्ता इति वैश्वदेवं नाभानेदिष्ठं शंसतीति ॥
६३. गयो नाम प्लतेः पुत्रो न तु लतस्य । एवा प्लतेः सूनुरवीवृधर्दिति लिंगात् । सातवचनं वामग्ने गय इतिवदस्यात्रेयत्वं' मा भूत् । स्वस्ति नस्त्रिष्टुवा त्रिष्टुबतन्यायेन जगती वा। स्वस्ति नः पथ्याखितोयं पंचदशी सहोनरया खस्तिरितीत्यनया सह पथ्यावस्तिदेवत्या । उभे अपि पथ्यास्वस्तिदेवत्ये इत्यर्थः । श्रूयते हि । वस्ति नः पथ्यासु स्वस्तिरिद्धि प्रपथे श्रेष्ठेति पथ्यावस्तेस्त्रिष्टुभाविति ॥
७०. आणमित्युक्तेराप्रीदेवताः। द्वितीयस्तनूनपाद्वय॑ ते तस्थाने नराशंसः ॥ ७१. बृहस्पतिनामांगिरसः । ज्ञानं स्तूयते । तुष्टावेत्यनुक्रमण्यनुकरणं । उक्तं हि बृहदेवतायां ।
यज्योतिरमृतं 12 ब्रह्म यद्योगात्समुपाश्नुते ।
तज्ज्ञानमभितुष्टाव सूक्तनाथ बृहस्पति:14 ॥ इति ॥५॥ ७२. लौक्यः । लोकनानोऽपत्यमिति गर्गादियम् । दाहायणी । दयाद सत इन ततः फक् खार्थे । जातौ डीम् । गोत्रं च चरणैः सहेप्ति जातित्वं ॥
७३. गौरिवीतिनीम शाक्तयः । अर्यमा पंचोना गौरिवीतिः शाक्त्य" इति युक्तं! । श्रूयते हि । गौरिवीतिर्ह वै शाक्त्यो नेदिष्ठमिति ॥
1 W1; at the rest. Cp. M.M., vol. vi, p. xxiv.
2 Omitted in W1. 3 सुबंधुर्मृतः 14. 4जीवातवे Wi. WI; यममुष खाइयं P1; यममुपाइयन P2, I 2; यमपुरत्येक्तं वाइयन I. Ait. Br.V, xiii, 12-xiv, I. Ver. IT. Satra on v, . WI; इति गयस्य प्रातत्वं the rest. 10 Ait. Br. I, ix, 1 (where the reading is पथ्यायाः स्वस्तेः ). 11 WI; वर्ज the rest. 12 WI, M I-3; परमं the rest. 13 अपि 7° WI. 14 BD.VII, 877 15 Pân. IV, 1, 95- 16 See kârikâ quoted by Boht., Pan., vol. ii, p. 462, s.v. जाति. 17 satra on V, 29. 18 P1; इत्युक्तं P2, I2, I 4; इति सूक्तं Wr. 19 Ait. Br. III, xix, 4.
For Private And Personal Use Only