Book Title: Katyayanas Sarvanvkramani of Rigveda
Author(s): A A Macdonell
Publisher: Clarendon Press

View full book text
Previous | Next

Page 181
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ वेदार्थदीपिका ॥ 151 स्तृतीयाद्ययुजश्चतुर्थों चर्वसुक्रस्य वाक्यं । तेनाद्यायां वसुक्रपल्यषिका । द्वितीयादीनां चतुर्थीवर्जितानां युनामिंद्र ऋषिः । तृतीयादीनां चतुर्थीसहितानामयुजा वसुक्र ऋषिः । सर्वाखिंद्रस्त्रिष्टुभः । अत्रेतिहासमाहुः । इंद्रपुत्रे वसुक्रनाम्नि यजमाने सति यज्ञमिंद्रः प्रच्छन आजगाम । तदागमनमिंद्रनुषा वमुक्रपत्नी नामावबुध्य ततः सा श्वशुरेंद्रागमनकांक्षिणी परिदेवयांचक्रे । अयेंद्र: प्रकाशभूतस्तस्याः प्रोत्यै स्वपुत्रेण वसुक्रेण सह संवादमकरोदिति ॥ ३३. अत्र चाद्ययानादेशात्रिष्टुभा विश्वे देवा स्तूयंते । अथ द्वितीयादिरिंद्रदेवाय एकः प्रगायो बार्हतः । अतः पराश्चतुर्थाद्याः पड़ गायत्र्यः । तासु चादितो द्वाभ्यां त्रासदस्यवस्य त्रसदस्यवस्य पुत्रस्य कुरुश्रवणनानो महाराजस्य दानं स्तूयते । अथ पराभिश्चतसृभिः षष्ठ्याद्याभिग्भिीपिरैलूपः कवपो मित्रातिथिनाम्नि राज्ञि मृते परलोकं गते शोकाभिभूतमस्य भित्रातिथेः पुत्रंमुपमश्रवोनामानं मित्रातिथिस्नेहादुपमश्रवःस्नेहाद्वाभ्येत्य व्यशोकयत् । विगतशोकमकरोत् । तत्करोतीति णिच् । टिलोपः । लङ् । संग्राम युद्ध इति' नियमात् । वेः पुरोऽडागमः । उक्तं च । ___ यस्येति सूक्तशेषेण मृते मित्रातिथौ नृपे। उपमश्रवसः स्नेहादृषिः शोकमपानुदन ॥ इति ॥ ३४. ऐलूपः कवप ऋषिः । अथवाक्षो नाम मौजवान मूजवत्पुत्रः । अपत्याणि तस्य लोपे ऽप्यादिवृद्धिो12 सौविष्टकृदिति 13 यथा । अत्र चाक्ष कृपि प्रशंसा च क्रियतेऽक्षकितवनिंदा च क्रियते । तत्राक्षान्द्वादशी स्तौति । नवम्याद्या च सप्तमी त्रयोदशी कृषि स्तौति । कितवं चानुशास्ति । शिष्टाभिर्नवभिस्त्वधाः कितवश्चैव निंद्यते ॥ ३६. मुष्कवगुण इंद्र पिः । मुष्कवान सवृषण इत्यर्थः । ऋरिंद्रस्य विशेषणं विज्ञेयमित्येवोक्तं । अस्य च गोत्रं नास्यनुपदेशात् । न चौगिरसत्वमब्रह्मर्षित्वात् । देवताजातीयोऽसौ देवताकांडे पाठात् । तीयं देवता भवतु सौर्योऽभितपा अपिस्विति चेन् न तद्धितचतुर्थ्यभावाद पापीनुक्रमण्यामिंट्रोऽस्मिन्मुष्कवानियुक्तर्देवतानुक्रमणीबृहदेव तयोरभावाञ्च ॥ ३९. घोपा नाम कक्षीवतो दुहिता ॥ TWI; आद्यया PI, I 2; प्राधाय IA. W1; सास्त्रिष्टुभः the rest. WI; ge the rest. 4 W1; ai the rest. W1; pia: added in the rest. ° Omitted by W I. संग्रामयुद्धो नाम इति WI; संग्रामयुद्धमिति the rest. Cp. Schol. on Pan. III, i, 12, and Dhatupatha, $ 35, 68. पुरोडाशम: P1; पुराडाशेमः I 4; पुरोडाशमत I 2. ५०शेषण WI. 10 I4; उपा° PI, I 2; अपाकरोद WI. 11 WI; मुज° the rest.. 12 Asv. Grihya-shtra, II, iii, 4. 13 WI; एप्वेव नात्र I 2; पृश्ने नात्र Pr; omitted in I 4. 14 P I inserts अत्रेतिहास छंदोगे द्रष्टव्यः. 15 इंद्र WI. 16 इदं WI. 17 च omitted in WI. 18 न वा WI. 19 °ब्रह्मत्वात WI. Cp. Introd. $2, 3. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254