Book Title: Katyayanas Sarvanvkramani of Rigveda
Author(s): A A Macdonell
Publisher: Clarendon Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ वेदार्थदीपिका ॥
149
मास्म मां बाधिष्ठा' अन्यं भनस्वेति । ततश्च पठ्याद्ययुषु यमो देवता । यमी चान्यासु देवता । यमो युटु नवम्यां चर्पिः । अन्यासु सा यमीति ॥
११. अंगस्यापत्यं । वाहादित्वादिन् ॥
१३. विवस्वानामादित्य अदितिपुत्रः । अदितेयः । अथवा प्रकृत एवांगिर्हविर्धानः । हविधीनाख्ये ये वे शकटे तहेवायमिदं ॥
१४. षष्ठी लिंगोक्तदेवता । लिंगोलानांगिरःपित्रर्वभृगवः । अतः पराश्च तिम्रो लिंगोक्तदेवताः । वेति लिंगोक्तदेवत्याः पितृदेवत्या वा । अथ तृचः । श्वानो सरमापुत्रौ जनमार्गमभितः स्थितौ स्तौति । भ्यामिति तादर्थ्य चतुर्थी ॥
१५-१९. अथ परे पंच वक्ष्यमाणा ऋषयो गोत्रतो यामायना वेदितव्याः । यामस्य नडादित्वात्फक । यामायनशब्दस्य पंचकृत्व उक्तौ गुरुत्वं स्यादिति गुरुत्वाल्लघुत्वार्थमिदं॥
१७. आदितो हे सरण्यदेवते । सरण्यूनामनी देवता ययो चोस्ते । सारण्याविति वाच्ये सरण्यदेवते इति वचनमूकारांतमिदं सूर्यपन्यभिधानमिति वक्तुं । तद्धित ओर्गुणे कृते किमिदं हुस्खांतमुत दीर्घातमिति संशेरते । अथ चतस्रः पूषदेवत्याः । अथ तिसः सरस्वतीदेवत्याः । सरस्वत्या अण् न सरस्वतः12 सरस्वीलिंगात ॥ ___१४. आदौ चतम्रो मृत्युदेवत्याः । मृत्युर्देवता यासां ता मार्तव्या इत्यवचनं वैशिष्ट्याय । पितृमेधाः पितृयज्ञाभिधायिन्यः । अंत्या चतुर्दश्यनुष्टुप् सती प्राजापत्या प्रजापतिदेवत्या वा । सा चानिरुक्ता । 1 अप्रकाशंदेवताभिधाना। यद्यप्रकाशितदेवताभिधायित्वादनिरुक्ता त्र्यंबकमित्यस्यामश्रुतरुद्रपदायां हंसः शुचिपदित्यदृष्टसूर्यपदायां चानिरुक्तेति वक्तव्यं । न वक्तव्यं । अस्या एवानिरुतत्वं ज्ञेयं श्रुतिषु चोदितमिति मन्यते । अत एव शं नः करतीत्यस्याः सानिरुक्ता रौद्री शांतेति ब्राह्मणकथिताया
___1 मास्मानवबाधिष्वा WI. WI, I 4: अदितेभ्यः PI, P2, I 2. P2, 128 pa afů° W1; REIGO P 1; omitted in 14. 4 W1; at the rest. 9 to at omitted in I 4. विश्वभ्यामिति PI, P2. Wr only; याम does not occur in the Gana नडादि in B.'s edition. TW1; the rest merely शंखाद्याः पंच ऋषयो यमपुत्राः। 8 W1; सरण्यूनीमन PI; सरण्यूनीमना P2, I 2; सरण्यूनीम I 4. सारण्ये WI; सरण्याविति the rest. Cp. Pan.VI, iv, I. 10 W 1; सूर्याभिधानं the rest. 11Cp Pan. VI, iv, 146. 12 14; न सरस्वत्यं PI, P2; सारखतः WI (no न). 13W1B सरस्वतीमिति लिंगात the rest. 14 WI; वैस्पष्ट्याय the rest. 15 च omitted in W I. 16 PI here adds तथा चोक्तं । मंत्रेषु यनिरुक्तेषु देवतां कर्मतो वदेत् । मंत्रतः कर्मणा चैव प्रजापतिरसंभवेत्। 1 WI; अभिप्रकाशित the rest. 18 WI; य अप्र PI; अप्र° P2; आप I 4.
19 Rigv. VII, 50, 12; WI, I43 पंचकम् P1; वाचकम् P2. 20 W 1; °श्वमत° PI, P 2, I 2 ; दृष्ट I 4. 21 Rigv. IV, 40, 5. 22 तव्यम् P2, 12. 23 मन्यते PT. 24 Rigy. I. 43,63; करदिति MSS. 25 Ait. Br. III, xxxiv,8.
For Private And Personal Use Only

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254