Book Title: Katyayanas Sarvanvkramani of Rigveda
Author(s): A A Macdonell
Publisher: Clarendon Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
148
॥ वेदार्थदीपिका ॥
१०.
ऊनामांगिरस ऋजिश्वा नाम भारद्वाज ऊर्ध्वसना नामांगिरसः कृतयशा नामांगिरस अणंचयो नाम राजर्षिरित्येते पंचर्पयो दृचा हे ऋचौ दृष्टे यैः । इति त्रयोदश गताः। अथ तिम्रः शक्तिवासिष्ठोऽपश्यत् । तिम्र इति शक्यमकर्तुं पारिशेप्यादेव सिद्धेः॥
१०९, अग्नयो नामर्पयो धिष्ण्या यज्ञवेदौ सदसि धिष्ण्यवंतः । ऐशरयः । ईश्वरपुत्राः । बाहादित्वादिम् । एते सहापश्यन् । द्वैपदं सूक्तं । विंशतिका द्विपदा विरानः ॥
नवमं मंडलं चेदं पावमानं प्रवर्णितं । इदानीं दशमं सम्यग्यतुमेप विजृभते ॥
॥ नवमं मंडलं समाप्तं ॥ अग्र इत्यादि दशमं मंडलं तु प्रसिद्धितः । अनुवाकानुक्रमणीप्रोक्तसंख्यान्वयादपि। भाचार्यस्तु स्वयं नेदं प्रोक्तवानिष्फलं ततः ।
मंडलाद्याग्नेयतादिसिधै ज्ञेयं तथापि तत् ॥ .. तृचोऽत्य इंद्रदेवत्यः । ऐंद्रवचनं मंडलादिष्याग्नेनिवृत्त्यर्थे । अत एवाय इत्यादि दशम मंडलमनुमीमहे । अन्यथाग्र इत्याग्नेय्यः पंचपंचाशदित्यवक्ष्यत् । रेंद्रत्वमनादेशादेवासाधयिष्यन् ॥
९. वेयुक्तः प्रकृतस्त्वाष्ट्रस्त्रिशिराः । अब्देवत्यं ॥ १०. विवस्व सुतयोर्यमयम्योः परस्परं संवादः। कथमित्याह । षष्ठीत्यादि । वैवस्वती यमी वैवस्वंतं भ्रातारं मिथुनार्थ मैथुनार्थ (अण्यादिवद्यभावश्चांदस:10) पक्ष्यच न्याभिशापुग्भिः प्रोवाच । प्रणयेनोक्तवती । अवश्यं कुरु मास्मानवबाधिष्ठाl इति । ततः स च यमस्तां यमी स्वसारं नवम्यचीन्याभिश्च युग्भिरनिच्छन्मनसैवाकार्यमिति रतिस्पृहारहितः सन्प्रत्याचष्टे । प्रतिकूलमेवोक्तवान् ।
1 WI; ये यज्ञसद P1; ये यज्ञसदसि P2, 12; ये यज्ञ सहसि I4. 2 WI; अथ आद्य-- ईश्वरपुत्रा: P1; अथ आद्य ईश्वरपुत्रा P2, I2; अथाद्याईश्वरपुत्राः 14. ऐश्वरयो is the reading of P1, P2, I 4 in the text. 3 Corr, for argalę at W1; gráfafest (sic) 14; पाद्वादिसूत्र - PI; omitted in P2, I 2.
P I here adds एकादशर्चमेके धिष्ण्या नामाग्नयो पश्यन् । (what follows also in P 2 on the margin) कावेरीप्रभृतिपु पोळसु नदीपु उत्पना माह्वनीयधिष्णिपु व्यभिचारेण । तथा च पुराणकारेणोक्तं (पुराक्त P1) । व्यभिचारास्मृता धिष्ण्यास्तासूत्पवास्तु धिष्णियः (तास्तु - वास्तु PI) धिष्णिपु जज्ञिरे यस्मानतस्ते धिष्णियः स्मृता इति। PI, I2 (marg.): ईश्वर इति गुणतो (त्ये P1) विशेषणं. WI; प्रकीर्तितं 14; प्रवर्तितं PI, P2, I 2. WI; चेदं PI, I 4; omitted in P2, I 2. 7 Wr; AA: the rest. 8 The comm. nats 7 to 10: in W 1 only. W1; यदि पंच the rest. 10 वद्धिः एव छांदसी W. 11 WI, IA; मानवताः पिठमा P1; °स्मानवता षष्टा P2, I 2.
For Private And Personal Use Only

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254