Book Title: Katyayanas Sarvanvkramani of Rigveda
Author(s): A A Macdonell
Publisher: Clarendon Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
146
॥ वेदार्थदीपिका ॥
प्रस्तुतिं कुरुतः। अनुक्तच्छंदसां गायत्री। अनुक्तदेवतासु सोमः । सोमदेवताः पवमानगुणवत्यः । प्राग्वत्सप्रेायत्रत्वस्य पूर्णोऽवधिः । अथोत्तरार्थ परिभाषते । जागतमूर्ध्वं प्रागुशनमः । प्रतु नवोशनेति वक्ष्यति । प्रागेतस्माद्शनःसंशब्दनादित ऊर्ध्वं यत्सूक्तनातं तत्सर्वमसत्यपवादे जगतीछंदकं विद्यात 10 । तेन हरि मृति मक्के द्रप्सस्योत्यादौ जगतीछंदस्त्वमिति सिद्ध । प्र देवमित्यादिसक्तचतुष्टये त्रिष्टबंततया शिष्टाजगतीत्वसिडेल योदाहतं14 । तर्हि तत्र वाच्यं स्यादिति चेद अत्र तत्र वोक्तौ न लाघवं । त्रिष्टुबंतसूक्लाश्रयोऽपि हि स्तुतिः । ऊर्ध्वं प्रागिति सिद्धे व्यर्थमुभयमिति चेत्सत्यमेतत् ।
भाचार्यस्य तु शैलीयं यत्नागित्यवधिग्रहः । प्राग्यसप्रेः प्राग्घेरण्यस्तूपादित्यशृणोन किं ।
विस्पष्टार्थमूर्ध्वमिति प्रोक्तं नान्याप्रयोजनं ॥ ६.. वत्सप्रीम भलंदनस्यापत्यं ।
७०-७१. तो वैवामित्रौ । तायुक्तौ रेश्वृषभौ विश्वामित्रपुत्रौ। श्रूयते हि । अथ ह विश्वामित्रः पुत्रानामंत्रयामास।
मधुच्छंदाः शृणोतन ऋषभो रेणुरष्टक: । इति ॥ १२. इति त्रिष्टुबंते । इत्येते प्रकृते प्र सोमस्यासावीति पूर्वे सूक्ते त्रिष्टुबंते न केवलनागते ॥
18. नन्वभि तष्टेवेत्यत्र प्रजापतेवीच्यत्वमुक्तमेव किमिति पुनरुच्यते । तत्र हि वैश्वामित्रत्वमप्युक्तं । तन्मा भूदिति ॥ ___E६. दशा ऋषिगणाश्चत्वारोऽ पश्यन् । दशर्को दृष्टा यैस्ते । प्रथमेऽत्र दशर्चे द्रष्टारोऽकृष्टा इति मापा इति च द्विनामानः । द्वितीयदश सिकता इति निवावरी इति च द्विनामानः । तृतीयदशचे पृश्नयोजा इति च द्विनामानः । एषां द्विनामत्वं चावश्यज्ञेयमदृष्टार्थ । चतुर्थे दशर्चेऽत्रय
1 W1; °ध्येतारं प्रति स्तुतिं the rest. 2. छंदस्सु I 4. सोमपवमानदेवत्याः WI. 4WI, I4; अत उ° PI, P2, I 2. 5 Sätra on IX, 87. 6 W1; | HAT ET added in the rest. ' प्रागेव तWI. 8 P1, P2, 12; शब्दनाद WI; °शनस प्राक I.
W1; जागतं the rest. 10 W1B वेदितव्यं the rest. 11 Rigv. IX, 72. 12 Ibid. IX, 73. 13 WI; °स्क I 4; जगती छंद PI, P2, I 2. 14 जगतीत्वे सिद्धेऽपि P2, I 2. 1 त्रिष्टुबंत सूक्ताश्रयोपि द स्तुतिम् PI; त्रिष्टुबतसूक्तश्रयो पि दस्तुतिम् I 4; त्रिष्टुवंतं सूत्रादस्तुतिः P 2, I 2; त्रिष्टुवंतं सूक्लाश्रवो पि ह स्तुतिर C; written on margin in WI, apparently the same as in C, but partly illegible.
16 WI; ऊर्ध्व प्रागिति चेत् the rest. 17 श्रवणान किं I 18 WI, IA; वत्सप्रिः PI, P2, 12, in both text and comm. Cp. Aufrecht's note in his Index. 19 Ait. Br. VII, xvii, 7. 20 W 1; aforatu h the rest. Rigy. III, 38. 21 व WI, C. 22 च in WI only. 23 WI; °श्यं the rest. 24 143; दशचे अत्रय WI, C; दशर्चे अत्र P2, I2; दशर्ने त्रयो प्यत ऋषिगणाः पश्यन P1.
For Private And Personal Use Only

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254