Book Title: Katyayanas Sarvanvkramani of Rigveda
Author(s): A A Macdonell
Publisher: Clarendon Press

View full book text
Previous | Next

Page 175
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ वेदार्थदीपिका ॥ 145 नैपामांगिरसत्वं स्यादुपदेशेष्वदर्शनात् । यथा हि पौरुषे सूक्त ऋषेनीरायणस्य तु ॥ यथोपदेशमित्येतत्सर्वत्रैवानुवर्तते ।। पवस्खेत्युपयः सूक्तं शतं वैखानसा विदुः ॥ इत्येतावदेव ह्यापीनुक्रमण्यां । तत्रांष्टादश्यनुष्टुप् । प्राप्तगायत्रत्वापवादः । ततः परास्तिम एकोनविंशीविंश्यकविंश्योऽग्निदेवायाः । सोम एव बाध्यते न तु पवमानगुणः । तमग्निर्लभते ॥ ६७. आदौ भरद्वाजाद्याः सप्तर्षयः। तृचाः । तिम्र ऋचो दृष्टा यैरिति । आदितः प्रत्येकं क्रमेण तृचदर्शिन इत्यर्थः । इति ह सप्त ऋषयः । इति क्रमतो नामभिः' परामृश्यते । हेति प्रसिद्धौ । एवं नामक्रमका एते सप्तर्पय इह शास्त्रे ग्राह्या इत्यर्थः । एतञ्च परीतः पड्रिंशतिः सप्तर्षयः' प्रागापम् उत देवाः सप्तर्षय एकचइत्यत्र चैपामेवं नामक्रमकाणामेव ग्रहणार्थे । असत्यस्मिन्नत एव तत्र पठितव्याः स्युः । केवलसप्तर्पितः14 प्रसिद्धेस्तेपामेव ग्रहणेऽप्येप क्रमो दुर्लभः स्यात् । शास्त्रांतरेषु क्रमन्यायेनान्यत्र पददर्शनात् । अत्र तु नास्त्युपयोगः । उक्तिगणनयैव सिद्धेरे के विंशतिर्गताः । अथ शेप एकादशचे पवित्रो नामर्षिरांगिरमो मैत्रावरूणिर्वसिष्ठो वा । अथवा पवित्रवसिष्ठौ सहापश्यतां । शेष इति पूर्वेकविंशत्यूच ऐतयोरनन्वयार्थ । अत्र च पवस्व सोम मंदयनियाद्यास्तिम्रो गायत्र्यो नित्यद्विपदाः । नित्यमध्ययने द्विढिपदनिवृत्त्यर्थ । गायत्र्य इति विंशतिका विराजो 20 मा भूवनिति । अविता नो अजाश्व इति तिम्रः पूषदेवत्याः पवमानसोमदेवत्या वा । यते पवित्रमचिपीत्याद्याः पंचर्चाग्निदेवत्याः। आसां पंचानामत्यास्तृतीयाद्यास्तिम एव सावित्र्यग्निसावित्री वैश्वदेवी वेति । उभाभ्यां देव सवितरिति सवितृदेवत्या । त्रिभिष्ट्रमित्यग्निसवितृदेवत्या । पुनंतु मामिति वैश्वदेवीत्यर्थः । अत्र त्रिंशी त्रिंशतः पूरण्यलाय्यस्येत्येषा पुरउष्णिक । पुनंतु मां देवजना इति सप्तविंश्यनुष्टुप् । यः पावमानीरध्येति पावमानीयों अध्येतीति हे एकत्रिंशी द्वात्रिंशी चानुष्टुभौ । ते चांये ऋचौ पावमानीनां नवममंडलवर्तिनीनामृचामध्येता 1 WI, I43 Wथा P1, P2, I 2. Rigv.x, 90. 3 वयते WI. W13; अत्र च the rest.. पावक WI. प्रत्येक P1. 7W1; इति नामांनि P2, I 2; नाक्रम नामनी परामृश्यते I 4; नाकमनी परामृश्यते P1. क्रमतो WI. इह शास्त्र to सप्तपेयः in Wr only. 10 Satra on IX, 107. 1l sutra on X, 137. 12 °कानां WI. 13 एततृचाः [4. If WI; सप्तयुक्तौ the rest. 13 क्रमनानात्यत्यदर्शनात PI; क्रमन्याय्येनान्यत्वपददर्शनात P2, I 2; क्रमनामान्यावदर्शनात I 4; शामांतरेपु to °नान omitted in W I. 16 गणनैव WI. 17W1; सिद्धेरित्य° the rest... 18 WI, I 4; त्यूचेन तयोर° PI; तितृचेन तयोरन्वयार्थ P 2, I 2. 19 WI; offer fæo the rest. Cp. Introd. $ 12,10. 20 Ibid. $ 12,8. 21 W1; aifa the rest. [III. 4.] For Private And Personal Use Only

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254