Book Title: Katyayanas Sarvanvkramani of Rigveda
Author(s): A A Macdonell
Publisher: Clarendon Press

View full book text
Previous | Next

Page 180
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 150 ॥ वेदार्थदीपिका॥ सप्यनिरुक्तत्वमनेन नाभ्यधायि । न हि ब्राह्मणाभिदृष्टमित्येव वा अवश्यं ज्ञेयं । किंतु तयोपदिष्टं तदेवेति ॥४॥ १९. मथितो नाम यामायनः । अथवा भृगुनीम वरुणपुत्रः । यद्वा च्यवनो नाम भार्गवः । क्वचिन्यायेन भृगोवारूणित्वे सिद्धे वारुणिरित्यनुक्रमण्यनुकरणं । यामायनत्वं हि निवृत्तं ॥ २०-२६. ददर्शति शेषः । अत उत्तराणि सप्त सूतानि वक्ष्यमाणानि विमदो ददर्श । स चेंद्रः प्राजापत्यो वा । वसुकृत्राम वसुपुत्रो वा ददर्श ॥ २०. आद्यर्गेकपदा । तदर्धमेकपदेति दशाक्षरा विराट् । अथवा नेकपदेयं । किं10 तर्हि । पाद एव वा । अत्र च पधे लिंगं । पादश्च पारणं संप्रकीर्तितं सपादं मुनिभिः पुरेत्याद्यनुक्रमणीव्यवहारः । उभयपछे13 शांत्यर्थः । पुंस्त्वमविवक्षितं । सदा शांतिरत्र प्रयोजनं । न तु शांत्याग्नेयत्वं बाध्यते 14। न हि शं नः पंचोना शांतिरित्यत्र वैश्वदेवत्वं बाधितं ॥ २१. आस्तारपांक्तं । आस्तारपंक्त्या व्याप्तमिदं । उभयपदवृद्धिश्छांदसी ॥ २२. पुरस्ताद्वाहतं । पुरस्ताद्वृहत्या व्यानमिदं । उत्तरपदवृद्धिश्छांदसी ॥ २४. आस्तारपांतमिदमुत्तरं च । पूर्ववत्प्रतिवक्तव्यं । अंत्याश्चतुर्थ्याद्यास्तिस्रोऽश्विदेवत्याः सत्यो अनुष्टुभः ॥ २६. तत्र प्रथमाचतुर्थावृष्णिहौ" ॥ २१. इंद्रवसुक्रयोः पितापुत्रयोः संवाद ऐद्रः । इंद्रवाक्यभूता वसुक्राभिधायिन्योऽप्पच रेंद्रे कर्मणि विनियोक्तव्या इत्यर्थः । तथा चारण्यकब्राह्मणसूत्रयोः । रेंद्रे महाव्रते महत्त्वतीये शस्त्रे असासु मे जरितः साभिवेगः सत्यध्वातमिति शंसति । असाम मे जरितः साभिवेगः पिबा सोम मभीति 20 च विनियोग उपपनो भवति । अर्पिज्ञानाय वक्तृविशेषमाह । इंद्रनुपा वसुक्रपत्नी। सूक्तस्य प्रथमया विश्वो हीत्यनया संनिहितमेवंद्रं ज्ञात्वा परोक्षवदसंनिहितवदाह वदति। अनयति वाच्ये सूक्तस्य प्रथमयेति विस्पष्टार्थ । द्वितीयादियुजश्चतुर्थीवर्जमिंद्रस्य वाक्यमिति शेषः । शिष्टा 1 अपि in Wi only. न in Wr only. WI; ब्राह्मणादिदृष्टम् the rest. WI; इत्यसा - ज्ञेयं P1; इत्यासा ज्ञेय I 4; इत्यादिना ज्ञेयं P2, I 2. Wi only. 6 WI, PI; तयोपादंष्टं (sic) 14; ततोपदिष्टं P2, 1 2. Cp. M. M., note on Sahkusuka, Rigv. vol. v, p. li. W 1; 977 # the rest. Introd. $ 12,9. 10 WI; नेयम्--P1; नेयमृक P2, I 2, I 4. 11 Anuvakānukramami, ver. 43. 12 Ibid. ver. 44. 13 f added in P1, P2, 1 2; f4 in 1 4. 14 W1; Axrat the rest. 15 satra on VII, 35. 16 P2, 12; °वर्तव्यं P1; यसव्यं 14; omitted in WI. 17 PI and I4 read आद्या चतुर्थी च in the text. 18 युक्तव्या WI. 19 Ait. Ar. I, ii, 6, 1. This quotation in WI only. 20 Ait. Âr. V, i, 1,8. 21 W 1; nantia the rest. 22 WE; स्वयमेवेंद्रमाजा I 2; शामवंद्रमज्ञा Pr; शामद्रयज्ञे I 4. 23 WI; पंद्रवा° the rest. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254