Book Title: Katyayanas Sarvanvkramani of Rigveda
Author(s): A A Macdonell
Publisher: Clarendon Press

View full book text
Previous | Next

Page 177
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ वेदार्थदीपिका॥ 147 इति नामानः । इति चत्वारिंशद्वताः । एप गोत्रमुपदेशेष्वनुक्तेनोंक्तं यथा पूर्वत्र वैखानसशतस्य । अथ पंचात्रिीमो ददर्श । अथांत्यास्तिम्रो गृत्समदोऽ पश्यत् । स चांगिरसः शौनहोत्री भूत्वा भार्गवः शौनकोऽभवत् ॥ ९६. दिवोदासराजपुत्रः प्रतर्दनो नाम राजर्षिः ॥ ___e७. आद्यं तृचं मैत्रावरूणिर्वसिष्ठो दृष्टवान् । अथ नव तृचान्वसिष्टपुत्रा नव पृथगपश्यन्। ते चंद्रप्रमत्यादिनामानः । पृथगिति नवानामपि नवसु तृचेषु संभूयदर्शित्वं मा भूत् । वसिष्ठा इत्यूष्यणोऽत्रिभृग्विति' लुक् । एतच्चंद्रप्रमत्यादीनां गोत्रार्थ ॥ ___et. अंबरीपो नाम वृषागीरांजपुत्रः। ऋजिश्वा नाम भरद्वाजपुत्रः । बृहस्पतिपौत्रो वा भरतपौत्रो वेत्युक्तः । चेति महत्वाय । तौ सहापश्यतामित्यर्थः ॥ ९९. रेभसूनुनामानौ हावृपी काश्यपौ सहेदमपश्यतां ॥ १०१. अंधीगुनीम श्यावाश्वपुत्रः। अत इनोऽपवाद ऋष्पण्यपवादबाहादी। ययातिनीम राजा नहुपपुत्रः । नहुपोऽपि राजा मनुपुत्रः । मनुरपि राजा संवरणपुत्रः । इत्येते चत्वारस्तृचास्तिम्र चो दृष्टा यैः । इति द्वादश गताः। शेपे चतुर्ऋचे प्रजापतिश्रृषिः । वैश्वामित्रो वाच्यो वेत्युक्तः । शेष इति शक्यमकर्तुं पारिशेष्पादेव सिद्धेः ॥ १०४. पवेतनारदो सहापश्यतां । तौ कारावावित्युक्तौ । अथवा कश्यपपुत्र्यौ शिखंडिनीनाम्यावसरमौ सहापश्यतां । वे इत्यनुक्रमण्यंतरींनुकरणं ॥ १०५. पर्वतनारदावित्यनुवर्तते । नाप्सरसौ शिखंडिन्यौ । वाविशिष्टे हि ते ॥ १०६. अग्निीम चक्षुनीनः पुत्रश्चधुनीम मनुपुत्रो मनुनीमाप्सुनाम्नः पुत्र इति ते त्रयस्तृचाः । तिम ऋचो दृष्टा यैः। इति नवर्यों गताः । अथ पंच!ग्निनीमापश्यत् । अयमपि चाशुष एव । इदानोमेव ह्युक्तमग्निश्चाक्षुष इति । पंचेति शक्यमकर्तुं पारिशेप्यादेव सिद्धेः॥ १०७. समर्पयो भरद्वाजः कश्यपो गोतमोऽत्रिविश्वामित्रो जमदग्निमिष्टा इत्युक्ताः । तत्रैवैतेषां गोत्राणि व्याख्यातानि । एते चेदं सूक्तं संभूयापश्यन् पृथग्दर्शनहत्वाभावात् । इदं च सूक्तं बार्हतप्रगायव्याप्तं । तत्र तृतीयैकविंशत्यक्षारत्वारिग्विराड् द्विपदा । पोडशी च विंशत्यधारा विराड् द्विपदा । अष्टमीनवम्यौ बृहत्यौ । १०. गौरिवीतिः शाक्त्यो दृचमपश्यदिति शेषः । शक्तिरेका । तृतीयां वासिष्ठः शक्तिरपश्यत् । 1 एवं WI. WI; तथा the rest. Cp. sutra on IX, 66. Cp. Introd. to Mand. II. Cp. Pam. II, iv,65. वृषागिररा W1B वृषागीनामरा the rest. Cp. shtra on VI, 52. I 4. वेति PI, I 4. 10 WI; सहतत्वाय the rest. 11 °सूनौ W1; °सूनू ° the rest. 12 WI; न्यौ नाम चा° the rest. 13 WI; °क्रमण्यनुक° the rest. 14 WI; °करणमेतत् the rest. 1 Satra on IX, 67. 16 WI; तत्र तेषां the rest. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254