Book Title: Katyayanas Sarvanvkramani of Rigveda
Author(s): A A Macdonell
Publisher: Clarendon Press

View full book text
Previous | Next

Page 146
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I16 ॥ वेदार्थदीपिका ॥ ३०. अत्र सूक्त ऋणंचयो नाम राजपिरपि बभ्रुणा स्तुतः । न हि केवलमिंद्र एव ॥ ३१. उग्रमयातमवहां ह कुत्समिति पादः कुसदेवाय ऐंद्रो वा। सं ह यहामिति पाद सौशनस ऐंद्रो वा । पर ऋगिंद्राकुत्सदेवाया ॥ ३२. हशि चेत्युत्वेनादर्दो द्वादशेति प्राप्ने प्रातिशाख्ये दीधरभारवरीवरदर्ददर्दरदर्थरजागरजीगः । वारपुनः पुनर। इति रेफित्वाद् अददद्वादशेत्युक्तं प्रकृतिवदनुकरणं भवतीति ॥२५॥ ४०. अस्य सूक्तस्य नवम्यनुष्टुम्मध्ये वर्तमाना या सा चानुष्टुप् । यत्वा सूर्येत्येषा । किंच सौरी सूर्यदेवत्या । सौरोत्यंनंतरं तदादीयुक्तावादत्रिदेवत्यत्वं मा भूदिति । पंचम्यनुष्टुप्सूर्यदेवत्येति यावत् । तदादीनिहासः । भत्रिर्देवः । कुतः। अत्रेः स्तुतिं प्रति कर्मत्वात् । अत्रिौत्र स्तूयत एवेति कर्मार्थे । पठ्यादिचतुर्ऋचत्रिदेवत्यं । अत्र्यापेयमेवेति यथाप्राप्तमेवोक्तं । षष्ठ्यात्रिदेवत्यमिति वाच्य न्यासर्वे विस्पष्टार्थे । न ह्यन्यत्रेतिहासो देवतात्वहेतुश्च वर्ण्यते ॥ ४१. वै तत् । एकादशेत्यर्थः । तुह्मादिसूत्रे' वै पंच तत् पडित्येवमीरितं । एतदादीन्येकादश सूक्तानि वैश्वदेवानि ॥ ४२. एकादशी रौद्रीति वचनं सूक्तरूपविनियोगेऽप्येवमन्यासामपि वैश्वदेवत्वमिति प्राप्तस्य वैश्वदेवत्वस्य निवृत्त्यर्थं । ऋग्रूपविनियोगे हि सूतभेदप्रयोग इत्येव रौद्रत्वं सिद्धं ॥ ४२-४३. एतयोरूपांत्यैकपदा । एतयोः सूक्तयोर्ययाक्रममुपांत्या सप्तदशी पोडशी चैकपदे । लाघवार्थमिदं । अन्यथा प्र शंतमा स्नैकादशी रौद्री सनदश्येकपदा धेनवस्त्रूना पोळश्येकपदेति वाच्यं स्यात् । द्विवोपांत्यैकपदेति । तर्हि सूत्रमिदमंतिममकृत्वा प्र शंतमा स्नैकादशी रौछुपांत्यैकपदा विति' सूत्र्यतां। एवं न सूत्रितं येन पृच्छ कात्यायनं तु तं ॥ ४४. अत्र सूक्ते ये दृष्टलिंगका अधीतस्वनामकाः सदापृणयजनबाहुवृक्तश्रुतविनयादयस्ते चर्पिवेवासारेण समुच्चीयंते स्वनामवतीवृक्षित्यर्थः ॥ ४६. अंत्यो दृचो देवपत्नीस्तवः । देवपल्यः स्तूयंत इत्यर्थः ॥२६॥ ४९. अंत्या तृणपाणिः। पंचमीमधीयानः पाणौ तृणं गृहातीत्यध्ययनद्वारेणेयं तृणपाणिर्भवति । अतोऽत्रार्थादध्येतुस्तृणपाणित्वं विधीयते । किमर्थे । रक्षसां हननाय । अधीत्यांते तच्च तृणमग्नावसूपरे वा प्रक्षिपेत् । नान्यत्र । यज्ञायज्ञीये! तृणपाणिसूक्त अग्विधाने तथा दर्शनात् । उपदेशस्तूपदेशमुपोडलयतीत्यतः । __1 Ver. 8c. 2 Ver.8d. 3 Pan. VI, i, II4. 4 Rigy. Pr. 104. Ver.5. " WI; एव omitted in the rest. ' Introd. $ 12, 3. p. Paribhasha to I, 139. 9 WI; पदेति the rest. 10 च ऋषयो WI. 11 ° सूपिरे PI, P2, I 2, I4; प्मु रे WI. 1" विपेत् Wr. 13 Rigy. VI, 48. 1 WI, P2, 12% 3°द्वलायती 14; हयत्यती PI. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254