Book Title: Katyayanas Sarvanvkramani of Rigveda
Author(s): A A Macdonell
Publisher: Clarendon Press

View full book text
Previous | Next

Page 165
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ॥ वेदार्थदीपिका ॥ १०३. तेन पर्जन्यस्तोत्रेण संहृष्टान् अस्माकं वृष्टिर्भविष्यतीति संयुक्तान्मंडूकान् संपर्जन्यस्तुत्यनुमोदकानृपिस्तुष्टाव । कः । वसिष्ठः । वाविशिष्टत्वेऽपि मांडलिकत्वादस्यैवानुवृत्तिर्युक्ता । पनेनोत्तरार्थं प्रकृतत्वसूचनाच्च । अन्यथा वसिष्ठो वा वृष्टिकाम इत्येव वक्तव्यं । अथवा वाविशिष्टो मांडलिकवसिष्ठो निवर्ततां । केवलवसिष्ठो मांडलिकोऽनुवर्तिष्यते । यद्वा' वेति कुमारेण संबध्यते । वसिष्ठ इति तु वृष्टिकामगुणविशेषित्वाय ॥ १०४. रक्षोहेतींद्रा सोमयोर्गुणः । राक्षोनमैंद्रासोममिदं । रक्षसां हंताराविंद्रासोमावस्य देवतेत्यर्थः । ऐंद्रासोममित्युभयपदवृद्धौ प्राप्तायामुत्तरपदवृद्धभावश्चंदसः । शाप आक्रोशश्छांदसः । असतो दोपस्याध्यारोपो ऽभिशाप: 10 । एतौ शापाभिशापावत्र प्रायो बहुलं भवतः ॥ सप्तमी त्रिष्टुजगती वेत्यर्थः । सप्तमी वेति नोक्तं गुरुत्वात् । एकविंशीत्रयोविंश्यौ च जगत्यौ । अष्टादशी मरूद्देवत्या सती च जगती । चकारो जगत्यनुकर्षणार्थः । सप्तदशी ग्राव्णी ग्रावदेवत्या । अणोऽणीति प्रकृतिभावाभावश्छांदसः । ग्राव्य्यश्मनि दैवते देवतावाच्ये तद्विते व्यंतं न तु ङीतं । प्रवर्तय दिवो अश्मानमिति चतस्र इंद्रदेवत्याः । मा नो रक्षो अभि नडिति त्रयोविंश्या पूर्वार्धच वसिष्ठस्यात्मन आशीः प्रार्थना । उत्तरोऽर्धर्चः पृथिवी नः पार्थिवादिति पृथिव्यंतरिक्षदैवतः ॥ ॥ इति वासिष्ठं सप्तमं मंडलं समाप्तं ॥ न चात्राट मंडल मित्यनुक्तेः सप्तममंडलस्या समाप्तिराशंकनीया मा चिदन्यदित्यारभ्य स्वादिष्ठयेत्यंतस्याष्टमं मंडलमिति प्रसिद्धेः । किंचानुवाकानुक्रमण्यां मंडलस्थानुवाकसूक्तयोः संख्याने 12 दशाममिति द्वे चैव सूक्ते नवतिं च विद्यादथाष्टममिति 14 चोक्लेमी चिदित्यादेरष्टमत्वमेव संगच्छते । थोपाकर्मणि मंडलांत्यानामृचामनुक्रमणे 15 प्रति च विश्वेत्येवापि गृह्यते । कुपुंभकादिमंडलतर्पणे" च वसिष्ठस्य पावमानीनां च 18 मध्ये प्रगाथ इति मंत्र उच्यते । आरण्यके च तस्माद्वसिष्ठस्तस्मात्पा मान्य " इति सप्तमनवममंडलस्य प्रशंसामध्ये तस्मात् प्रगाथा 20 इति हि 21 समामनंति । यद्येवमेभिरेव हेतुभिरन्यत्रापि मंडलग्रहणं न कर्तव्यं । सत्यं । यत्र यत्र क्रियते 2 तत्र तत्रान्ययो Shadg. Cp. BRs. v. अभिशाप. 12 W 1; संख्या the rest. 15 13 Cp. M. M., A. S. L.., p. 218, note. P 1, P 2, I 2; तर्पणो I 4. 20 Ibid. 3. 21 No fe in W 1. तत्रान्यदेतत् 14; तत्रान्यदेव प्र° P1, P 2, 12. 2 P 1, 1W1; संहृन् P 1, P2, I 2; I 4 omits both text and comm. to VII, 103. 3 P2, I 2; कां प° WI. See previous sutra. ● W1; यथा P1, P2, I 2. 4 वसिष्ठो P 1, P2, I 2. 7 W1; P1, 2, 12. 10 Durga (who 5 W1; °लं P1, P 2, I 2. 80 काम इति वि° Wr. 9 W 1, P 1, I 4 ; अध्याहारो P2, I 2. reads अध्याहारो) in his comm. on Nir. VII, 3, apparently borrows this definition from 11_P 1, P 2, I 2, I 4; प्रायेण संभवत: W1. Anuvakānukramani, ver. 32. 16 Rigy. VII, 104, 25. 19 Ait. Ar. Acharya Shri Kailassagarsuri Gyanmandir 18 च in W1 only. 22 W 1 ; प्रयोजनं the rest. For Private And Personal Use Only 135 14 Ibid., ver. 35. 17 W 1; तर्पणं II, ii, 2, 2 and 4. 23 W1;

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254