________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥ वेदार्थदीपिका ॥
१०३. तेन पर्जन्यस्तोत्रेण संहृष्टान् अस्माकं वृष्टिर्भविष्यतीति संयुक्तान्मंडूकान् संपर्जन्यस्तुत्यनुमोदकानृपिस्तुष्टाव । कः । वसिष्ठः । वाविशिष्टत्वेऽपि मांडलिकत्वादस्यैवानुवृत्तिर्युक्ता । पनेनोत्तरार्थं प्रकृतत्वसूचनाच्च । अन्यथा वसिष्ठो वा वृष्टिकाम इत्येव वक्तव्यं । अथवा वाविशिष्टो मांडलिकवसिष्ठो निवर्ततां । केवलवसिष्ठो मांडलिकोऽनुवर्तिष्यते । यद्वा' वेति कुमारेण संबध्यते । वसिष्ठ इति तु वृष्टिकामगुणविशेषित्वाय ॥
१०४. रक्षोहेतींद्रा सोमयोर्गुणः । राक्षोनमैंद्रासोममिदं । रक्षसां हंताराविंद्रासोमावस्य देवतेत्यर्थः । ऐंद्रासोममित्युभयपदवृद्धौ प्राप्तायामुत्तरपदवृद्धभावश्चंदसः । शाप आक्रोशश्छांदसः । असतो दोपस्याध्यारोपो ऽभिशाप: 10 । एतौ शापाभिशापावत्र प्रायो बहुलं भवतः ॥ सप्तमी त्रिष्टुजगती वेत्यर्थः । सप्तमी वेति नोक्तं गुरुत्वात् । एकविंशीत्रयोविंश्यौ च जगत्यौ । अष्टादशी मरूद्देवत्या सती च जगती । चकारो जगत्यनुकर्षणार्थः । सप्तदशी ग्राव्णी ग्रावदेवत्या । अणोऽणीति प्रकृतिभावाभावश्छांदसः । ग्राव्य्यश्मनि दैवते देवतावाच्ये तद्विते व्यंतं न तु ङीतं । प्रवर्तय दिवो अश्मानमिति चतस्र इंद्रदेवत्याः । मा नो रक्षो अभि नडिति त्रयोविंश्या पूर्वार्धच वसिष्ठस्यात्मन आशीः प्रार्थना । उत्तरोऽर्धर्चः पृथिवी नः पार्थिवादिति पृथिव्यंतरिक्षदैवतः ॥ ॥ इति वासिष्ठं सप्तमं मंडलं समाप्तं ॥
न चात्राट मंडल मित्यनुक्तेः सप्तममंडलस्या समाप्तिराशंकनीया मा चिदन्यदित्यारभ्य स्वादिष्ठयेत्यंतस्याष्टमं मंडलमिति प्रसिद्धेः । किंचानुवाकानुक्रमण्यां मंडलस्थानुवाकसूक्तयोः संख्याने 12 दशाममिति द्वे चैव सूक्ते नवतिं च विद्यादथाष्टममिति 14 चोक्लेमी चिदित्यादेरष्टमत्वमेव संगच्छते । थोपाकर्मणि मंडलांत्यानामृचामनुक्रमणे 15 प्रति च विश्वेत्येवापि गृह्यते । कुपुंभकादिमंडलतर्पणे" च वसिष्ठस्य पावमानीनां च 18 मध्ये प्रगाथ इति मंत्र उच्यते । आरण्यके च तस्माद्वसिष्ठस्तस्मात्पा मान्य " इति सप्तमनवममंडलस्य प्रशंसामध्ये तस्मात् प्रगाथा 20 इति हि 21 समामनंति । यद्येवमेभिरेव हेतुभिरन्यत्रापि मंडलग्रहणं न कर्तव्यं । सत्यं । यत्र यत्र क्रियते 2 तत्र तत्रान्ययो
Shadg. Cp. BRs. v. अभिशाप. 12 W 1; संख्या the rest.
15
13 Cp. M. M., A. S. L.., p. 218, note. P 1, P 2, I 2; तर्पणो I 4.
20 Ibid. 3. 21 No fe in W 1. तत्रान्यदेतत् 14; तत्रान्यदेव प्र° P1, P 2, 12.
2 P 1,
1W1; संहृन् P 1, P2, I 2; I 4 omits both text and comm. to VII, 103.
3
P2, I 2; कां प° WI.
See previous sutra. ● W1; यथा P1, P2, I 2.
4 वसिष्ठो P 1, P2, I 2. 7 W1; P1, 2, 12. 10 Durga (who
5 W1; °लं P1, P 2, I 2. 80 काम इति वि° Wr.
9 W 1, P 1, I 4 ; अध्याहारो P2, I 2.
reads अध्याहारो) in his comm. on Nir. VII, 3, apparently borrows this definition from 11_P 1, P 2, I 2, I 4; प्रायेण संभवत: W1.
Anuvakānukramani, ver. 32.
16
Rigy. VII, 104, 25. 19 Ait. Ar.
Acharya Shri Kailassagarsuri Gyanmandir
18 च in W1 only.
22 W 1 ; प्रयोजनं the rest.
For Private And Personal Use Only
135
14 Ibid., ver. 35.
17 W 1; तर्पणं
II,
ii, 2, 2 and 4.
23 W1;