________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
134
॥ वेदार्थदीपिका ॥ ९७. बृहस्पतिदेवत्यमैद्यादि च । ऐयादिर्यस्य तासूक्तं । अंत्या दशम्यद्री च बार्हस्पत्या च । इंद्राबृहस्पतिदेवत्येति यावत् ॥ __e. अंत्या सप्तम्यद्री चेति पूर्वसूत्र एवोक्तदेवता । इंद्राबृहस्पतिदेवत्येत्यर्थः । सैव पत्र पुनराम्रायते ॥ ९९. उरुं यज्ञाय चक्रथुरित्याद्यास्तिस्र ऐश्चकाराद्वैष्णव्यश्च । रेंद्रावैष्णव्य इत्यर्थः ॥
१००. ननु चैतत्सूक्तवर्तिन्योः प्र तन्ने अद्य किमिन्न' इत्यनयोविष्णोः शिपिविष्टगुणवं किं नोच्यते यथा क्या इन्सप्न वैश्वानरीयमित्यग्नेर्वैश्वानरत्वं । दृष्टश्चानयोः सूत्रे शिपिविष्टगुणकविष्णोविनियोगः । कथं पुरस्ताचंद्रमसेत्यारभ्य वषट् ते विष्णवास आ कृणोमि प्र तने अद्य शिपिविष्ट नामेति' त्रिरुच्यते । अयं हि क्रत्वों1° गुणविधिर्न सार्वत्रिकः । यथा । उप ते स्तोमान्पशुपा इवाकरमिति द्वे1 इत्यत्र रुद्रस्य पशुमगुणवं पशुपतिगुणत्वं चेति मन्यते । किंच। यथोयदेशमित्युक्तेर्देवतानुक्रमणीबृहद्देवतयोः शिपिविष्टगुणत्वादेर्शनानैतदादरणीयमिति । नन्वाश्वलायनोपदेशो वांगीकृत एव । अपि वान्यां वैष्णवीमिति" लिंगोलता18 । अतो देवा दैवी वेत्यत्र वैष्णवीत्वोक्तेः । सत्यं । अत्र त्वतो देवा अवंतु न इति जपेदित्युक्तेः कर्मविशेषसंबंधान 20 सार्वत्रिकमेवेत्यत्रापि वाच्यमेवेति मन्यते । तस्माकर्मविशेपादियोगिषु गुणवचनादि ताकीवधिकमेव न सावैत्रिकं । यथा हिरण्यगर्भ इति षड्चस्य कदेवत्यस्य हिरण्यगर्भ समवर्तताय इति पद प्राजापत्या23 इति प्रजापतिदेवतात्वं पश्ववधिकमेव । यथा कया नश्चित्र आ भुवदित्येंद्रोंद्राग्नी 4 मरुतो वरुण: क इति कदेवत्यत्वमिति सर्वमनवद्यं ॥३॥ ____१०१-२. एते हे सूक्ते अग्निपुत्रः कुमारनामा ददर्श वृष्टीच्छाविशिष्ट:27 प्रकृत एव वा वसिष्ठः । नन्विदं सूत्रमकृत्वा तिसः षट् पार्जन्यं त्वाग्नेयः कुमारस्तु वसिष्ठ एव वा वृष्टि काम इति सूत्र्यतां । एवं हि लघु । सत्यं । तथा न कृतं प्रतिपत्रिसुखाय हि 3 ॥
1 Verses 4-6. WI; चात्र the rest. Verses 5-6. 4 Sutra on I, 59. 5 WI; वैश्वानरसं दृष्टयोः the rest. Vers. 7 and 99, ver. 7. Ver. 5. Seo Asv. Sr.-satra, III, xii, I3-14. ' च WI. 10 क्रत्वर्थे सूक्ने धयों गु° P2, I 2. 11 Rigv. I, IIA O. 12 Asv. Sr.-shtra, IV, xi, 6. 13 Introd. 51, I. 14 W13;
त्वद° the rest. 15 चैतद 14. 16 WI; नाश्वलायनोऽगीकृत एव 14; नत्वाश्वलायनोगीकृत एव PI, P2, I 2. 11 Cp. comm. on I, 22. 18 लिंगोक्त एव P2, I 2. 19 Sutra on I, 22. 20 W1; न omitted in the rest. 21 योगेषु P2, I2. • 22 Rigv.x, 121.
23 Asv. Sr.-sutra, III, viii, I. 24 Rigv. IV, 31, I. 25 Asv. Sr.-satra, II, xvii, 14. 26 WI, I 4; सर्वमवदानं PI, P2, I 2. 27 कृष्टि कामो वा वसिष्ठः WI. 28 वा omitted in W I. 29 लाघवं खलु VI. 3" Neither text nor comm. state ver. 2 to be padanilkrit.
For Private And Personal Use Only