________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥ वेदार्थदीपिका ॥
133
५५. आद्या गायत्री वास्तोष्पतिदेवत्या । शेषाः । शिषोऽसर्वोपयोगे कर्मणि घञ् । शिष्टा इत्यर्थः । ताः प्रखापिन्य उपनिषत् । प्रखापिन्यः प्रखापिनः स्तुतय उपनिषञ्च' भवति । ताश्च च्छंदस्तस्युपरिष्टादृहत्यादयोऽनुष्टुभः । तिस्र उपरिष्टादृहत्यः सस्तु मातेत्याद्याश्चतस्रोऽनुष्टुभ इत्यर्थः ।
आसां प्रवापिनीत्वं तु कथासु परिकल्प्यते ॥ afgस्तृषितो 'sarर्थी त्रिरात्रालब्धभोजनः । चतुर्धरात्रौ चौर्यार्थे वारुणं गृहमेत्य तु ॥ १ ॥ कोष्ठगारप्रवेशाय पालकश्वादिसुप्रये ।
यदर्जुनादि सप्तच ददर्श च जजाप च ॥ २ ॥ इति ॥
५६. अत्र सूक्त आद्या एकादश द्विपदाः । विंशतिका द्विपदा विराजः । अथ चतुर्दश त्रिष्टुभः । श्रूयते हि ब्राह्मणसूत्रयोः । क ई व्यक्ता इत्यारभ्य ता उ विच्छेदसः संति द्विपदाः संति चतुष्पदा इति द्विपदा एकादश मारुत" इति च ॥
५९. अंत्या द्वादश्यनुष्टुप् । एकाक्षराधिकेयं भुरिगनुष्टुवेदितव्या । रुद्रदेवत्या । मृत्युविमोचनो । पूर्णो मरुतामवधिः ॥ ३६ ॥
६३. इति । आदौ । अर्धर्चपंचमाः सार्धचा: ' सूर्यदेवत्याश्चतस्रः । चेति सौर्य इत्यनुकर्षणाय । अथ त्रयोऽर्धची मैत्रावरुणाः ॥
६६. चतुर्थ्याद्यास्त्रयोदश्यंत्या दशादित्या आदित्यदेवत्या: 12 ॥
७५. सांहितिक: कंप ऐकत्ये नास्तीत्युक्तं ॥
७९. कंपाभावः पूर्ववत् ॥
tt. अंत्या पाशविमोचनी ॥
९०. अत्र सूक्ते या ऋचो द्विवदुक्ता वामित्यादिद्विवचनांत पदयुक्तास्ता ऐंद्र्यश्चकाराद्वायव्यश्च । अत एव ब्राह्मणसूत्रयोः प्रउगे वायव्यत्वाय प्र वीरया शुचयो दद्रिरे त23 इति वामिति द्विवचनस्य स्थाने त इत्येकवचनपाठः कृतः । वामित्युक्तावेंद्रत्वं च स्यादिति । द्विवदुक्ता इति द्वित्वमर्हतीति च द्विवचनं । द्विशब्दो भावप्रधानः । यथा ह्येकयोरिति 14 तदुकं । यास्तु ता द्विवदुक्ता य ivarasaनयुक्तीद्या च । ते सत्येनेति पंचम्याद्यास्तिस्रद्रवायव्या इत्यर्थः ॥
Acharya Shri Kailassagarsuri Gyanmandir
९५. सरखत्या अण् न सरस्वच्छन्दात् । अत एव हि तृतीया सरखत इत्युक्तं । सरस्वती धरुणमिति 10 लिंगात् । स वावृध इति तृतीया सरस्वते सरस्वदर्थं ॥
1 ताः प्रस्वापिन्य उपनिषत् omitted in W1; प्रखापिन्यः to उपनिषच्च in Wr only. मुपरि कल्पते W1. धितो W1. 4 W 1, I 4, P1; गोष्ठा ° P2, I 2. Ait. Br. V, V, 13-14 . 7 Asv.
6
8
Sayana, Introd. to Rigv. VII, 55. viii, 5. Cp.comm. on VII, 34. सार्धश्चतस्रः WI. 100 : W1. sútra, VIII, xi, 1.
This sentence omitted in W1. 11 सत्र WI. 12
14
Cp. Pan. I, iv, 22.
15 0 युक्ता आद्या च W1.
'
Cp. comm. on VIII, 47.
For Private And Personal Use Only
2 कथा
5 Quoted by
Sr.-sûtra, VIII,
आदावर्धपंचमाः
13 Asv. Sr.
16 Ver. I.