________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
132
॥ वेदार्थदीपिका
३३. वसिष्ठस्य सपुत्रस्य संस्तवः सहस्तुतिः परस्परस्तुतिरित्यर्थः । आदितो नवभिर्वसिष्ठः खान्पुत्रपौत्रान स्तुतवान् । विद्युतो ज्योतिरित्यादिपंचभिस्ते वसिष्ठं स्तुतवंतः । अथवा वसिष्ठस्येंद्रेण सह संवादः । स्वान्पुत्रपौत्रानादितो नवभिः स्तुतवान् वसिष्ठो विद्युतो ज्योतिरित्यादिभिः पंचभिरिद्रेण स्तूयते स्मेत्यर्थः । संवादः परस्परसंभाषणं । संवादे वकृविवेकानुक्रम उपदेशेष्वनुक्तेः ॥ ___३४. आद्या एकविंशतिर्द्विपदाः । श्रादित एकविंशति चो विंशत्यक्षरा विराज इत्यर्थः । द्वाविंश्याद्याश्चतस्रस्त्रिष्टुभः । श्रूयते हि ब्राह्मणसूत्रयोः प्र शुक्रेत्यारभ्य ता उ विच्छंदसः संति द्विपदाः संति चतुष्पदा इत्येकविंशतिर्वेश्वदेवसूक्त इति च । अत्र हि द्विपदा इति वर्तते द्विपदा एकादश मारुत इत्यतः' । अत्र चाजामुक्थैरहिं गृणीष इत्पर्ध! हिनानो दैवतस्य स्तुतिः । मा नोऽहिर्बुध्न इत्पर्धचों 105हि बुध्यनानो दैवतस्य । वैश्वदेवत्वादेव ऋग्रूपविनियोगोक्नदेवतावे सिद्धेऽनयोर्देवतयोरुपदेशः सूतविनियोगेऽपि स्मरणार्थः॥
३५. सर्वशांतिकरं सूक्तं रोगमत्वादिवदयमपि गुणो ज्ञातव्य इत्युक्तं ॥३५॥
३८. अंत्ये सप्तम्यष्टम्यौ वाजिनां स्तुति:14 । वाजिनो वाजिनात्यहविर्देवताः । केचिद्देवताविशेपाः । भगमुग्रो वस इत्यर्थचों भगदेवत्यः । वेत्युक्तेः सावित्रो वा ॥
४१. आद्या जगती लिंगोक्तदेवता । अग्नोंद्रमित्रावरुणाश्विभगपूषब्रह्मणस्पतिसोमरुद्रदेवयेत्यर्थः ॥ ४४. आद्या जगती लिंगोलदेवता । दधिकाश्शुपोऽग्न्यादिस्वसामर्थ्यप्रतिपादितदेवतेत्यर्थः ॥ ४८. अंत्या चतुथीं वैश्वदेव्यार्भवी वा । ऋभुदेवयं ॥ ५०. चतुर्थी गंगादिसर्वनदीस्तुतिः॥ ५१. श्रादित्यदेवत्यं । आदित्या नामादितेः पुत्रा आदित्या 18 मादित्यानामिति लिंगात् । आदित्यग्रहेण चरंतीति सूत्रे॥ 48. वास्तोष्पतिदेवत्यं । पत्यंताण्यः ॥ 1 WI; पुत्रान्पौत्रान् the rest. 2 क्रममुप WI, I 4, P2, I 2 ; क्रमप° PI. ना अतिछं० WI. 4 Ait. Br.V,v, IO-II. Wromits चतुष्पदाः . Asv. Sr.-satra, VIII, viii, 5. 6 W1; the rest. P1, P2; &: I 4, W1; see Åsv. Sr.satra, VIII, viii, s. Ver. 16. WI; देवस्य the rest. 10 उन्नरोहिबुध्यायेत्युत्तरोग्र्धों Wr. I WI; वैश्वदेवत्वादेव --पय (°देवायं वि॰ P2, I2) विनियोगे वैश्वदेवाचे PI, P2, I 2; वैशृदेवत्वादे वास्य स्तुतिः । उपदेशविनियोगे विश्वेदेवत्व I 4. 1 Wr; नयोः the rest. 19 P1; सूक्त WI; सूक्तं P2, I 2; omitted in I 4. 14 वाजितः स्तुती WI. 16 WI, P2, 12; वाजिनाख्या PI, IA.
16 केचन WI. 17 Wr; tho rest ald आर्भव (भव I 4) इति विधिगर्भानुवादः । आर्भवमंत्येत्यनुक्तिलाघवार्थे । 18 पुत्रः आदित्य: WI; omitted in the rest. 10 Asv. Sr.-sutra,V, xvii, 1. 0 Cp. Pan. IV, i, 85.
For Private And Personal Use Only