________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ वेदार्थदीपिका ॥
13I.
आस्तिकोऽयं वसिष्ठस्य पुत्र इत्येव च क्रुधा। प्रक्षिप्यमाणः सोऽ पश्यदिंद्र ऋमिति दृचं ॥३॥ अर्धमुक्तवानाद्यं ततोऽदात सोऽग्निना। चिरायमाणे पुत्रे तु पुत्रस्नेहपरितः ॥४॥ मार्गविक्षिप्तनयनो वसिष्ठोऽभ्यागमद्वनं । दग्धं सुतमथ श्रुत्वा भूतेभ्यः शोककर्शितः ॥५॥ ज्ञाचा तु दृष्टशिष्टं तु शिक्षा णादि समापयत् । यद्यधर्चत्रयं शिष्टमद्रक्ष्पन्मम वै सुतः ॥६॥ अजीविष्यदयं संयक् सुखी च शरदां शतं । इत्युक्त्वा धृतिमालंव्य प्रययावाश्रमं पुनः ॥७॥ एवं तु शाट्यायनकं वदंति ब्राह्मणं किल । आद्यार्चमेव शक्तिर्दृष्टवान्दग्ध एव सः ॥६॥ दृचं सर्व वसिष्ठस्तु दृष्टवानिति तांडकं ।
इति ब्राह्मणवैमत्यं विकल्पाय प्रदर्शितं ॥९॥ अच। इंदचे शक्तिरार्ध विकल्पितः12 ।
__ ऋपिर्वसिष्ठः सूक्तस्य देवता विंद्र एव हि ॥१०॥ पत्रारेभ इति रभ राभस्ये भापूर्वः। अत्र पश्यत्तिकमी धातुष्टुमिति वा शेप:14 । ततो लिट् । तस्यात एकहल्मध्य इत्येत्वाभ्यसलोपौ । प्रक्षिप्यमाणः । कर्मणि लटि यकि शानचि मुक । पदह्मत कर्मणि लङ् । समापयत । आपू व्यानो संपूर्वः । हेतुकर्मणि णिच । लङि णिचश्त्यात्मनेपदं लङः । दृचो हि समाप्निं गच्छति । तमसौ गमयतोति । शाट्यात फक वुन् च1 शाठ्यायनक1 । तांडिनामानायस्तोडकं ॥
1 शक्तिरिंद्र ऋतुं दृचं Wi. 2 मार्गे P2, I 2. 3 WI, PI; दग्धशिष्टं 14; शिक्षितुं शिष्यं I 2; P2, the same corr. for fui. 4 W1; am the rest. 6 W1, 14; दृक्षन PI, P 2, I 2. WI; स सुखी the rest. शरदः WI. I4; आद्यार्धचांत्यैव PI, P2, I 2; आद्याधी!ऽत्रैव corr. to आद्यार्थीचीत्यैव WI. P2, I 2; ब्राह्मणद्वौ वध्यं 14; ब्राह्मणं वै सत्यं PI, WI. 10 W I only. 11 WI, I 43; ऋतु P P2I2. 12 W 1: vysverain: the rest. 13 In all the MSS., except
WI, this sloka comes after ra. 14 पश्यतिकर्मा । द्रष्टुमिति वा शेप: WI; पश्यतिकर्मी धातुष्टी कशेष: PI, P2, I2, I. 1 Pan. VI, iv, 120. 16 Ibid. I, iii, 74. 17 लदुःWI. 18 शायः फक् आयनि वुन च WI. The comm. beginning शानचि मुक् and ending with वु च in WI only. 19 WI; शाळ्यायनमतं शाट्यायनकं the rest. 20 तांडिनानायस्तांडकं VI; तांडिनो मतं तांडक the rest.
52
For Private And Personal Use Only