________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
130
॥ वेदार्थदीपिका॥
नंति सान्वेषामिति च हे अनुष्टुभौ । आलाला या रूरूशीणी अवसृष्टा परा पतेति च द्वे अनुष्टुभौ । द्वे वे इति वचनं प्रतिप्रतीकं द्वित्वार्थे । शिष्टास्त्रिष्टुभः ॥
॥इति षष्ठं मंडलं समाप्नं ॥ ७. अथ सप्तमस्य प्राधान्येन द्रष्टारमाह । सप्तमं मंडलं वसिष्ठोऽपश्यत् । मैत्रावरूणिर्वसिष्ठ इत्युक्तं मित्रावरुणयोदीक्षितयोरित्यंत्र ॥
१. अत्र सूक्त आदितोऽष्टादश विराजः । ताश्च अकादशकाः । शिष्टास्त्रिष्टुभः । अस्य सूक्तस्य नानाछंदस्त्वमस्मदाह्मणे सूत्रे च सूच्यते । ता उ विच्छंदसः संति विराजः संति त्रिष्टुभः । अष्टादशोतमे विराज1 इति च । तत्र ह्युनम इत्यग्निंनरीयमुच्यते । मंडलादित्वादग्निः ॥३३॥
२. आप्रमित्युक्तेर्द्वितीयात्र नाराशंसी न तानूनपाती ॥ १७. सप्तापि द्विपदा होकादशकाः । त्रैष्टुभमिति विंशतिका द्विपदा विराज इति मा भूदिति । आग्नेयाधिकारस्य पूर्णोऽवधिः ॥ ___१६. अवध्यर्थेमेंद्रमित्युक्तं। अस्यात्याभिश्चतसृभिवाविंश्यादिभिः पिजवनपुत्रस्य राज्ञः सुदानानो दानं स्तूयते ॥
२२. आदितोऽष्टौ विराजः । दशकास्त्रयः । अंत्यामृते । उसेरम् व्यत्ययाच्छंदोबद्भावाछंद एव वा । सा त्रिष्टुप् । ऋते त्यामिति लाघवात् । त्रिष्टुबंतम् अंत्या त्रिष्टुविति हि गुरुः ।
३१. दशम्याद्यास्तिम्रो विराजोऽते यस्य तमूक्तं त्रिविराडतं । ताश्च त्र्येकादशकाः ॥
३२. तृतीयाया बृहतीत्वे चतुर्थ्याः सतोबृहतोत्वे च क्रमात्सप्तविंश्याश्चानादेशाविष्टुत्व एकपुरोडाशेष्ट्युपांशुयाजन्यायेनाद्योपादानांत्यलोपन्यायेन वा बृहतीत्वे प्राप्त आह तृतीया द्विपदेति । विंशत्यक्षरा विराद ॥ इंद्र ऋतुं न आ भरेति पड़िश्यादिप्रगाथे कथामपिविकल्पायाह सौदासैरित्यादिना । पुरा किल।
वसिष्ठस्य सुतः शक्तिः पुष्पाद्यर्थं ययौ वनं । राज्ञः सुदासो दासास्तु वासिष्ठं ददृशुश्च तं ॥१॥ विश्वामित्रप्रयुक्तैस्तु रक्षोभिर्वेष्टिताते। वनाग्नौ प्राधिपंश्चैनं देवभक्तोऽयमित्युत ॥२॥
_1 Ver. 13. 2 Ver. 15. Ver. 16. WI, I4; रते च P1, P2, I 2. 5 च added in P1, P2, I2. W1; द्वित्वं विस्पष्टार्थ PI, P2, 12; प्रतिप्रतीक स्मष्टार्थ 14. 7 See satra on I, 166. WI; श्रूयते हि PI, P2, I 2; श्रूयते I 4. Ait. Br. V, v, 17. 10 Asv. Sr.-shtra, VIII, viii, 4. 1 जनूनपाती WI; तनूनपात् PI, I4; omitted in P2, I2. 12 Cp. Nir. II, 24. 13 Cp. comm. on II, II. 14 W13 एके पुरोद्वादशेष्ट्यु° PI, P2, I 2; एकपुत्ररोडशे झु14. 15 वसिष्ठपुत्र: Wi. 1 W1; च the rest. 17 WI, 14; वेपिताश PI; विपिताश्च P2, I2.
For Private And Personal Use Only