________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
129
॥ वेदार्थदीपिका॥ मानप्रस्तोकास्यौ पारशिखाख्यैः' प्रबलैः शत्रुभिर्युद्धे जितौ भरद्वाजं स्वगुरुमुपेत्योचतुः । भगवनावां भवत्पुरोहितौ संतौ पारशिंयुद्धे जितौ । ततश्च यथावां जयेव तथा कुर्विति । भरद्वाजोऽपि वपुत्रं पायुमुवाच । एतौ विजयिनौ कुर्विति । ततः पायुस्तदर्थमेतामूक्तदर्शी सन्' संग्रामांगानि कवचादीन्यूग्भिस्तुष्टाव तौ चैतसूक्ताभिमंत्रितैः11 संग्रामांगैस्तान्नित्वा सपुत्रं भरद्वाजमुपेत्य महतनं ददतुरिति । तदेतदाह संग्रामांगान्यृक्शोऽभितुष्टावेत्यादि । संग्रामांगानि युद्धोपकरणानि वर्मादीनि । ऋक्श एकैकय अग्भिः । अस्तौदिति वाच्ये तुष्टावेत्यनुक्रमण्यंतरानुकरणं । अंगानि तानीमानीत्याह । वर्मेत्यादि । वर्म कवचमाद्ययास्तोत् । धनुश्चापि18 द्वितीययास्तोत् । ज्यां मौवीं तृतीयया । भात्नी ज्याबंधको द्वौ चतुर्थ्यी । इपुधिं शरकोशं पंचम्या । एताः पंचविष्टभः । उत्तरा पष्ठी रथे तिष्ठन्नित्येषा 20 जगती । तस्या जगत्याः पवाधै सारथिमस्तौत । उन्नराधे रश्मीन अभीशून। अथ सप्तम्याद्याभिस्तिसृभिस्त्रिष्टुभिर्यथाक्रममश्वान रथं च रथगोपान रथरचितूंश्च । इति नव गताः। अथ दशमी ब्राह्मणासः पितर इति जगती । तया लिंगोक्तदेवता प्रस्तोत् । ब्राह्मणपितृसोम्यद्यावापृथिवीपूष्णोऽस्तोत् । अथ द्वाभ्यामेकादशीद्वादशीभ्यामिपूशरा स्तोत् । अथ त्रयोदश्या प्रतोदभश्वप्रेरकं । अथ चतुर्दश्या हस्तनं२७ । अथ द्वाभ्यां पंचदशीषोडशीभ्यामिषूशरानस्तोत् । अतः परा यत्र बाणाः संपत्तीति पंक्त्यादयः सनदश्याद्यास्तिस्रो लिंगोक्नदेवताः । युद्धभूमिकवचबंधनब्रह्मणस्पत्यदितिसोमवरुणदेवब्रह्मदेवत्याः । संग्रामाशिपश्च योधानाभाशीभिः पूरयित्र्यश्च रोगप्तप्रायश्चित्तादिवत् । संग्रामाशीरूपमपि30 ज्ञेयमित्युच्यते । अंत्या सूकस्यांत्या यो नः खो अरण इत्येपानुष्टुप् । ऋजीते परि वृधि न आ
1 WI; पारशिकाख्यौ PI, P2, I 2; पाशराख्यौ I 4.2 WI; प्रबंध PI; प्रवध° P2, 12; प्रवर्द्ध 14. WI; युद्धेषु the rest. 4 PI; शिखाख्यै WI; पारिशेपै° P2, I 2; पाशरकाख्यौ I 4. WI: भवानावां PIB भगवानावा P2, I2; भगवावा IA. माचष्ट WI. Wromits रतो. P2, I 2; तव PI, I 4; स च WI. PI, P2, 12; दर्शयन् 1 4; ददर्श WI. 10 W1; अक्शो भि. P1, P2, I 2; ऋक्सौभि 14. 11 WI; °°P1; °त: P2, I 2; °मंत्रि I4. 12 W1; स्वपुत्रं the rest.. 13 W1; •मेत्य the rest. 14 This sentence in Wr only. 15W1; ऋच एकाभि» the rest. 16 WI, I43 °नुक्रमण्यनुकरणं PI, P2, I 2. 17 WI; कानीमानी PI, I4%; कानि नामानी P2, I 2. 18 WI; चायं the rest. 19 WI; °चापं P2, I 2; °वापं P1; शरधिं I 4. 20 WI, I43; त्येव PI, P2, 12; त्ये च 12. च omitted in W I. 22 W1; रथरक्षितन ormitted in the rest. 23 WI; पितर इति या लिं° P1, 14; इति सा लिंP2, I 2 24 पूषणम PI, P2; प्रपणो 14; रूपेण WI. 25 W13 शरान omitted in the rest. 20 Wr has the marginal note : अत्र धन्विनः प्रकोष्ठे बंधनीयस्य हस्तमस्य स्तुतिः। 27 WI; पंक्तिः PI, I 4; omitted in P2, I 2. 28 यो नाम् PI. 29 PI, P2, I 2, 14; चितवन WI. 30 °मवि• PI. 31 Ver. 12.
[III. 4.]
For Private And Personal Use Only