________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
128
॥ वेदार्थदीपिका ॥
बृहस्पतेः स पुत्रो वै भरद्वाज इति श्रुतः । अत्रांतरे तु भरतो दौःतिचक्रवार्यभूत ॥१२॥ स पुत्रेषु मतेष्वातों बहस्पत्यपदेशतः। दनपुत्रविधानेन भरद्वाजं गृहीतवान् ॥१३॥ दौ:पतेर्भरतस्यासीहरद्वाजः सुतस्ततः । स्वपन्यां पुष्करिण्यां च पंच पुत्रानजीजनत् ॥१४॥ महोत्रं शुनहोत्रं च नरं गर्गमृजिश्वनं ।
इति सिद्धं सुहोत्रादेः पौत्रवस्य विकल्पनं ॥१५॥ ५३. यां पूषन्ब्रह्मचोदनीमित्येषानुष्टुप् । अष्टम्यनुष्टुवियुक्तौ प्रतिपत्तिगौरवं स्यात् ॥ ५७. चकारात्पौष्णं च । इंद्रापूर्वदेवत्यमित्यर्थः॥ ६१. सारखतं सरस्वतीदेवत्यं सरस्वतीमा विवासेमेति लिंगात ॥३२॥
६३. साहितिकः कंपो नैकश्रुत्य इति कत्येति नोक्तं । न ह्यन्यं 10 व्युषा आव इति च सूत्रे यथा । आ वां सुम्न इत्येकादशी त्रिष्टुबेकपदा । कुतः । त्रैष्टुभमित्युक्तेः । तद्धि12 तदर्धमेकपदेति13 दशाक्षरविराट्त्वं मा भूदिति । सूक्तं मनुक्तेरेव त्रैष्टुभं भविष्यति ॥
६९. ऐंद्रावैष्णवं । देवताण । ओर्गुण" इति च । देवताद्वे चेत्यानङ् । उभयपदवृद्धिः ॥
७२. ऐंद्रासौमं पूर्ववत् । वृयान॥ ___४. सोमरौद्रमिति पूर्वपदादिवृद्यनुक्तिश्छांदसी । सोमरौद्रं तु बना इति मानवे शास्त्रे 20 यथा21॥
७५. भरद्वाजपुत्रः पायुनीमर्षिः। पा रक्षणे । कृवापानीयुणि युक् । सूर्तदर्शनेन सर्वानाको युद्धेषु पाति रक्षतीति पायुः । एवं हि श्रूयते । पुरा खलु भरद्वाजस्य याज्यभूतौ चाय__1 तेस्तु 4 गर्भो Wr. ३ दौष्यंति WI. 4 L 4, P1; स्वपुत्रे तु मृतेष्व WI; स पुत्रे यं मृत त्व° P2, I2. दौष्यंते Wr. P2, I 2, I4; ततः सुतः WI; सुतस्तुत: P1. इदमैंद्रापौष्ण I 4, PI. Ver. 2. व त्येत्युक्तौ 14. 10 1 4; न ह्यष्टौ PI, P2 ; न झन्यं बळाकरमित्यष्टौ WI. See satra on VIII, 80. 11 Satra on VII, 75 (युपा अष्टा). The word अष्टौ is apparently transposed from this quotation to the previous one in P I, P2,WI. 12 WI, PI, I 4; तर्हि P2, I 2. 13 Cp. Introd. $ 12, 9. 14 WI; 'रावि PI, P2, I 2. 1 WI; सूक्ते PI, P2, I 2. 16 P2, I 2 (as well as Gagannatha, I3) add आद्या विराद. 17 Pin. VI, iv, 146. 18 Ibid. VI, iii, 26. 19 W1; CATETERüctaafa: P1, P2, I 2. 20 Manu, XI, 254 21 14 omits the whole of this comm. 22 Cp. comm. on Pan. III, iii, I. 23 रतामूक्त WI. 24 सर्वरा I 4. 26 युद्धे WI. 26 पाति in Wr only. 27 किल WI. 28 भरद्वाजपुत्रस्य WI.
For Private And Personal Use Only