________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ वेदार्थदीपिका ॥
127
मुहोत्रादिमहषीणां पौत्रत्वस्य विकल्पनात् । इतिहासो हेतुभूतो विस्पष्टार्थ प्रययते ॥१॥ प्रजापतेः पुत्र आसीदंगिरा नाम वै मुनिः । तस्य पुत्रास्त्रयस्त्वासंस्त्रेताग्निसमतेजसः ॥२॥ उचथ्यो ज्येष्ठ इत्येव मध्यमस्तु बृहस्पतिः । संवर्तस्तु कनिष्ठोऽथ ज्येष्ठो गुणगणैर्भुवि ॥३॥ यः संवों मत इति प्रथितो भारते भृशं । उचथ्यभाया ममता नाम्नासी_रवर्णिनी ॥४॥ उचथ्याहितगीती10 चकमेऽथ बृहस्पतिः । उचथ्यपुत्रो ममतागर्भस्थोऽवोचदुत्तरं ॥५॥ ज्येष्ठ पत्नी मातृतुल्यां मैनां गंतुं मनः कृथाः । अहो कामस्य दौरात्म्यं यदि मां त्वमिहागतः ॥६॥ किंचाहमत्र प्रविष्टः क्वते गर्भो निधीयताम । अमोघरेतास्वं चासि न द्वयोरिह संभवः ॥७॥ द्वितीयस्तात मा मैवमकार्यं च कृथा महत् । इति गर्भवचः श्रुत्वा शशापैनं बृहस्पतिः ॥६॥ दीर्घ तमस्वं प्रविश मद्वाक्यादंध एव च। ततो दीर्घतमा नाम हुँचथ्यतनयोऽभवत् ॥९॥ शप्वा गर्भ ममतया संबभूव बृहस्पतिः । ततो बृहस्पतेर्गर्भो ममतायामभूतथा18 ॥१०॥ पूर्वगर्भो दीर्घतमास्तदयाच्यावय_लात् । स्वमातुरूदरागर्भः स्वयं च निरगाततः ॥११॥
5 त्र WI. भवन I 4.
1 WI; °वं विकल्प्यते 14; त्वस्य विकल्पः PI, P2.
W1B टाय IA, P1; टार्थ: P2. प्रकीयते I.
4 रतेषां WI. 6143; मत Wr, मनीये P1; स्ति मनीये 12; स्ति मत्तीये P2. ४ महता P2. भूद. 10 भी तां WI. 11 °गों WI. 12 जठर WI. 13 ब्रवीत तं WI. 14 WI, P1; कुतो 14; केन P2, I 2. 15WI; मे the rest. 16 WI; नाम उच° the rest. 11 PI, P2, I 2; ममतायां W1;
तायाः I4. 18 W1; agt the rest. 19 W 1, P1, P2; AUT I 2, 14. 20 WI; °भ्यापवद P1; भ्यावपद् P2, I 2; °भ्यावर्द्धद I 4.
For Private And Personal Use Only