________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
126
॥ वेदार्थदीपिका॥
इत्यस्यास्त्रिष्टुत्वं वनस्पत इत्यस्या द्विपदात्वं पंचानां दानस्तुतित्वं च स्यात् । द्विपदा त्रिष्टुवित्युक्तौ वनस्मत इत्यस्यास्त्रिष्टुभः प्रस्तोकस्य दानस्तुतित्वं स्यात् । नैप दोपः । प्रस्तोकादिपंचर्चस्य दानस्तुनित्वे परौ तृचावियुक्तिनॊपपद्यते दानस्तुतिपंचर्चात्परस्य तृचद्वयस्य सूक्तेऽभावात् । अतो वनस्पत इत्यस्या न दानस्तुतिा नाप्पस्या द्विपदात्वं स्वरूपादेव । न हि चतुश्चत्वारिंशदक्षरा चतुष्पदा द्विपदा भवति । तत्किं त्रिष्टुष्ट्रिपदेति पृथगुक्तं । सायं । पृच्छ कात्यायनं येन द्विः कृतं द्विपदेति ह । वयं हि प्रतिपत्तारो न कारोऽस्य चांजसा । एकत्र त्रिष्टुट्रिपदाशब्दयोः पृथगर्थत्वावबोथापनोदार्थमिति ब्रूमः॥ दिवस्पृथिव्या इत्येषा जगती । सप्तविंश्यनुक्तिः प्रतिपत्तिलाघवाय ॥३१॥
४. यदत्र तृणपाणित्वे वाच्यं तस्य तत्पूर्वमोरितं । प्र ये वसुभ्य इत्यस्यास्तृणपाणित्वं वर्तते । पृश्निसूक्तं पृश्निदेवत्यं । पृश्निनाम मरुतां माता। सा देवता ॥ आसामिति सूक्तांत्यत्वनिवृत्त्यर्थ । अथ काकुभः प्रगायः । अत्र पूर्वत्र च प्रगाथमिति शक्यमर्तु । काकुभ इत्येव प्रगाथप्रतीतेः । अत्र त्रयोऽपीतिकरणाः समापयाः । दश पंच चतम्र' इति वाच्यार्थाः । अंत्या द्वाविंश्यनुष्टुप्सतो' द्यावाभूम्योवा पृश्नेवी स्तुतिः । पृश्नेवी बृहती महाबृहती यवमध्या । ननु चादौ पृश्निसूक्तमित्युक्ता बहती महाबृहती यवमध्यानुष्टुपिति पृश्नरंत्या द्यावाभूम्योर्वेति कस्मात्रोक्तं लाघवाय । विशेषाभावात् । किंच । अनुक्रमण्यंतरानुकरणार्थ च ॥
४९. पंचोन ऋजिश्वा हेति । ऋत्यका इति हुस्ख प्रकृतिभावौ ॥ ५१. युष्णिगनुष्टुबंतमिति कर्मधारयद्वंद्वबहुव्रीहिः। तिम्र उष्णिह एकानुष्टुब यस्येति विग्रहः।
५२. अजिश्वा । विश्वे देवाः । अस्यैषां च पूर्णोऽवधिः । अथाभूरेकः महोत्रस्चित्याद्येवमंतोक्तानां सुहोत्रादीनामनुक्तगोत्राणां गोत्रादिविशेषणमाह । सुहोत्रशुनहोत्रनरगर्गऋजिश्वान इत्येते सुहोत्रादयः । अनुक्तगोत्रा इति शंयोबार्हस्पत्योक्तगोत्रस्य भारद्वाजनिवृत्त्यर्थे । भारद्वाजा भरद्वाजपुत्रा इत्यर्थः । विदादिभ्यो18 बहुषु लुक् । एते च बृहस्पतेः पौत्राः । दुःप्पंतनृपपुत्रस्य भरतस्य वा पौत्राः। भारद्वाजा इत्येव गोत्रज्ञाने सिद्धे पौत्रत्वविकल्पोपदेशोऽदृष्टार्थो रोगनोपनिषदित्यादिवत् । • एतत्पौत्रा रत इति ज्ञानेऽपि महदभ्युदयरूपं फलमस्तीति कथमेतान्प्रति द्वयोः पितामहत्वं विकल्पेनोपपद्यते । द्वैमातुरा हि दृष्टा न द्विपितृकाः ।
1 WI; पक्रवस्य परस्य PI, P2, I 2 ; पलर्चस्य परस्य I 4. 2 PI, P 2, I 2, 1 4; स्य चांजसा omitted by WI. 3 पृथक्त्रा WI. 4 Rigv.V, 49,5; cp. comm. 6 2 of (!) L. 6 W 1: 91921ht: the rest. 7 W1; Fl the rest. SWI; यवमध्यावत P1, P2, 128 °ध्यात् 14. 9 WI; पृश्ये त्या P1; पद्यावा 14; पनेवी द्या P2, I 2. 10 WI; लाघवं PI, P2, I 2; लाघवाविशेषभावान I 4. ll Pan. VI, i, 128. 12 अंत्ये I 4; अवाते PI, P2. 13 Sutra on VI, 31. 14 WI; वर्मतमता PI, IA: वेमंत उक्ता P2, I 2. 1 Sutra on VI, 44. विदाद्यंतोऽपवादः। P1; विदाद्यातो पवादः P2; विदाद्यत्रोपनादः 14; ep. Pan. IV, i, 104 and II, iv, 65. 17 WI, P2, 12; ज्ञाते PI, I 4.
16 WI;
For Private And Personal Use Only