________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ वेदार्थदीपिका॥
125
सूक्तस्याप्टम्य॒तस्य पीत्येपैव' विराट् । न सप्तमीनवम्पो । ते त्रिष्टुभावेव । शिष्टाः पंचदश त्रिष्टुभ इत्यर्थः ॥
४५. पुरूतमं पुरूणां स्तोतृणामित्पतिनित् । अंत्ये तृचेऽधि बृयुः पणीनामित्यत्र बृचुनीम तक्षा दैवतं देवता । अयं हि बृबुस्तक्षंद्रभक्तः शंयोर्बधुरिति श्रूयते ॥ ___४७. अगष्यूति क्षेत्रमागन्मेत्यर्थों लिंगोक्तदेवतः । देवान भूमिं च स्तोतीत्यर्थः । उक्तं हि बृहद्देवतायां ।
भगव्यूति स्तौति देवान् पादो भूमिमयोत्तरः। इति । लिंगोक्तदेवतवचनं लापवाय । अगव्यूतीत्यर्धचें पादौ देवभूमिदेवत्याविति हि गुरू स्यात् । अगप्यूत्यर्धों दैवभौम इत्युक्तावपि पादद्वयस्यापि द्विदेवायत्वं स्यात् । अर्धर्च इत्यकृत्वागव्यूतिपादौ दैवभौमावित्यस्तु । अत्रापि पूर्वोक्त एव दोषो यथासंख्यमिति नियमाभावात् । तद्री मारुती त्वाष्ट्रीत्यादित उक्तरेव क्रमसिद्धिरिति चेद् विस्पष्टार्थे । प्रस्तोक इन्नु राधसस्त इंद्रेति त्रिष्टुप् । अनुवादोज्यं । न त्वनुष्टुवादिवद्विधिरनुक्तसिद्धेः । असत्यस्मिन् प्रस्तोक इत्यस्या अनुष्टुप्त्वमित्यादिदोष: स्यात् । दशाश्वानित्यनुष्टुबित्याद्युक्तौ दानस्तुत्यादि प्रस्तोक इति नोक्तं स्यात् । ततो दशाश्वानित्यनुष्टुप् । दश रयान्प्रष्टिमत इति गायत्री । महि राध इति द्विपदा बोकादशिका । कुतः । वक्ष्यति हि त्रिष्टुष्ट्रिपदेति । इतिशब्द आद्यर्थः । प्रस्तोक इन्वित्याधुक्तच्छंदस्वश्चतुर्झच:16 मुंजयपुत्रस्य प्रस्तोकनाम्नो राज्ञो दानस्तुतिः। परौ तृचौ वनस्पते वीडंग" उप श्वासय पृथिवीमिति यथाक्रमं रथटुंदुभिदेवत्यौ । श्रूयते हि । वनस्पते वीइंगो हि भूया इत्यस्य रथोपस्थमभिमशेदिति । गृह्ये सूत्र्यते । उप श्वासय पृथिवीमुत द्यामिति तृचेन दुंदुभिमभिमशेदिति । समश्वपर्णाश्चरंतीति दुभितृचस्यांत्योऽधैर्च इंद्रदेवत्यः । यजानो हरिता रथ इति बृहती । त्रिष्टुट्रिपदा पूर्वमुक्ता महि राप इति द्विपदा त्रिष्टुब्रोकादशका न तु विंशतिका द्विपदा विराज इति विंशत्यक्षरा विराट् । तर्हि तत्रैव द्विपदा त्रिष्टुप् त्रिष्टुष्ट्रिपति वास्तु । नैतत् । त्रिष्टुब्ट्रिपदे त्युक्तौ महि राध
1 WI; the rest add वा. : Sayana (introd. to this hymn) interprets the words of the Sarvânukr. as meaning, 'verses 7-9 are virât, verse 8 virât or trishtubh,' instead of ' verses 7-9 are virât, or only verse 8 is virât, 7 and 9 being trishtubh. 3 Cp. comm. on Introd. 54, 5. 4 PI, P2, I 2, 14; बृहद्देवतायां हि WI. 5 The BD. merely says : य आनयदिति त्वस्य तृचोऽधीति बृबुस्तुतिः। V, 617.
Ver. 20. 7 BD. V, 620. WI; देवभूमीत्यु PI, I 4; देवभूमिरियु° P2. WI; देवभूमाव् the rest. 10 Paribh. to I, I5. 1l Ver. 22. 12 WI; शेष the rest. 13 Ver. 23. 14 Ver. 24 15 Ver. 25. 16 WI; उक्तछंदस्काशतीचः 14: उक्तछंदसः चतुझंच: P1; उक्तं छंदसः चतुर्ऋचं P2, I 2. 17 Ver. 26. 18 Ver. 29. 10 °ति च PI, I 4. Ait. Br. VII, ix, 2; cp. Asv. Gri-satra, II, vi, 5.7. 20 Asv. Gri..sotra, III, xii, 17. 2l Ver. 19. 22 Introd. $12, 8.
For Private And Personal Use Only