________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
124
॥ वेदार्थदीपिका ॥
१. पिबासोममभीयात्प्राङ् मंडलादिष्वाग्नेयद्रादित्याग्नेयत्वं ॥२॥
७. वैश्वानर इत्यग्नेर्गुणः । इदमादिषु त्रिषु ह्यग्निर्वैश्वानरोऽस्ति ॥
१५. वीतहव्यो नामांगिरसो ऽथवर्षिः प्रकृतो भरद्वाजः । ननु वीतहव्यो वेत्येतदेवास्तु । तस्मिन्विकल्पिते मांडलिको भरद्वाजः स्वयमेव संपत्स्यते । किमृषिरिति । विस्पष्टार्थे । तर्हि वाविशिष्टत्वाद्वरद्वाजस्योत्तरत्रानुवृत्तिर्न स्यात् । नैतत् । वाविशिष्टत्वं चास्य न बाधकमिति युकं । किंचारण्यकेऽपि पिवा सोममिति द्वे तदु भारद्वाजीयमीमनंति ॥ बृहत्या उपांत्ये इत्यावादेशे शाकल्यवलोपे' पूर्वत्रासिद्धर्मित्यागुणाभावः । यथा । उभा उ नूनमिति ॥
१६. सप्तविंश्यनुष्टुप् । ते ते अग्न इत्यनुष्टुप् । आ ते अग्ने अग्निं देवास इति द्वे च । तयोः पूर्वा त्रिष्टुप् । त्रिष्टुम्पूर्वे । वीती यो देवमिति त्रिष्टुष्ययोः पूर्वी ते इत्यर्थः । मंडलाद्यग्नेः पूर्णो ऽवधिः ॥ २९ ॥
१७. ऐंद्रमित्याग्नेयावध्यर्थे । पंचदश्यया वाजमिति द्विपदा । नन्वनादेशपरिभाषया त्रिष्टुभि प्राप्तायां त्रैष्टुभग्रहणं व्यर्थमिति चेद् द्विपदांतमित्युक्तेऽनादित्वेनाया वाजमिति द्विपदाया विंशतिका द्विपदा विराज इति विंशत्यक्षरविरादत्वं मा भूदित्येतदर्थं त्रैष्टुभमिति । तथा चात्यैकादशाक्षरा त्रिष्टुद्धिपदेति सिद्धं भवति । तत्या द्विपदा त्रिष्टु द्विपदांत्या त्रिष्टुप् कस्मात्त्रोक्ता । शृणु । एवमुक्तादितश्चतुर्दश जगत्यः स्युः । त्रिष्टुवंतस्य सूक्तस्य शिष्टा जगत्यः परिभाषिताः ॥
२०. वि पिप्रोरहिमायस्येति दशकचतुष्कयुक्ता विराट् । सप्तमी विराडित्यनुक्तिलाघवे विशेषाभावाद्विस्पष्टाञ्च ॥
२७. इयाँ अग्न रथिन इत्यष्टम्यां चायमाननाम्नो युद्धेऽभिमुखगमनात्प्राप्ताभ्यावर्तित्वगुणस्य चायमानस्य राज्ञो दानं स्तौति । अभ्यावर्युक्तिरभ्यावर्ती चायमानो ददातीति दर्शनात्प्रशंसाथी ॥
२७. गव्यं गोदेवत्यं । द्वितीया गव्या । ऐंद्री वा । सूक्तांत्यपादवेंद्रः । द्वितीयाया ऋचो त्य इति संबंधे कृते कृतकरकत्वाद्वैयर्थ्ये स्यात् ॥३०॥
३१. सुहोत्रो नाम भारद्वाजोऽयं । कुत एतत् । वक्ष्यति हि । सुहोत्रादयोऽनुक्तगोत्रा भारद्वाजा इति । सत्यपि लाघवे शक्र्युपांत्येत्यनुक्तौ प्रयोजनं चिंत्यं ॥
४४. तिस्रश्च विराजः । अथ तिम्रो विराजः । अथार्थे चेति । आसां तिसृणां मध्यमैव 11
1 Rigv. VI, 17. यमा° P2. VIII, ii, 1.
2 W 1, P 1, P 2, I 2 ; तदुभे 14. 5 Cp. Pan. VIII, vi, 19.
4
Cp. Ait. Ar. I, ii, 6, 6-8.
7 RigvX, 106, 1. 8 ' W1; अनादेशादेव त्रैष्टुभत्वे सिद्धे त्रैष्टुभत्वमिति । या वाजमित्यत्याया द्विपदाया विंशतिका द्विपदा विराज इति विंशत्यक्ष रविराट्त्वं च मा भूदिति । किं तर्हि । येकादशाक्षरत्रिष्टुप्त्वं च यथा स्यादिति the rest.
" प्राप्ताव° W 1 (with
a stroke over व to indicato its omission); ° प्राप्ताभ्याम° P 1, P2, I2; युद्धाभिगमनात्प्राप्ताभ्याम° I 4.
11
10 Paribhashä to VI, 53.
W: the rest add वा.
3W1, P 1, I 2, 14; भारद्वाजं ।
Ibid.
For Private And Personal Use Only