________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
123
॥ वेदार्थदीपिका ॥ सधीयते श्रवणमात्रेण किल गर्भध्वंसं मन्यमानाः । न चैतत्सुष्टु । न ोताः श्रवणमात्रेण गर्भिणीधिते । किंवतदनुमंत्रितजलपानेन सुखप्रसवकारिण्यः प्रसववेदनानां । उक्तं झुग्विधाने ।
वि जिहीष्व वनस्पते तदिदं च्यावन स्मृतं । यं च्यायितुकामः स्याच्यावयेत्रमिदं जपन् ॥१॥ द्विपंतं वा पदाक्रम्य भूमौ पांशुमयों कृति।। निष्पेक्ष्यन्निव संग्रामास्यवते 13 नात्र संशयः14 ॥२॥ स्त्रियं गर्भप्रमूढां वा पाययेदनुमंत्रितं ।।
उदकं च्यावनेनैव गर्भः प्रच्यवते सुखं ॥३॥ इति ॥ किंच । यत्र हि श्रवणं नेच्छति तत्र ब्रवीति । यथा न वसिष्ठाः शृण्वंतीति । न चैवमत्रोक्तं न हि गर्भिण्यः शृण्वंतीति । अत्र च गर्भम्राविण्युक्तेरुपांशुत्वमिच्छतः प्रजापते न त्वदित्येतस्याः क्रियमाणमुपांशुत्वं न घटते 22 । उपनिषदक्तेरुपांशुत्वं चेद्द्यन्नॅचस्यात्मोपनिषत्संहितोपनिषदात्मकस्याप्युपांशुत्वं स्यात् । एतेन प्र मंदिन28 इत्येषा व्याख्याता ॥ ४७. अतिजागतं । अतिजगतीचंदकं । अण्युत्तरपदवृद्धिश्छांदसी ॥
॥ इति पंचमं मंडलं समाप्तं ॥ ६. भरद्वाजः। अपवादानुक्तावयमेवर्षिः। षष्ठे मंडले वाविशिष्टत्वं चास्य न बाधकमित्यर्थः॥
1 PI, P2, 1 2 ; °यंते WI, I 4. 2 तोदक WI. WI, I 43; प्राशनेन P2, 128 पायसेन PI. 4 °दनां PI, I4: दिनां P2, 12; दनामधिते: WI, C. ख्यापनं PI, P2, I 2. यः ख्याप P2, I 2. ख्यापयेत P2, I 2. तमिमं WI,C%3; तदिदं P 2, I 2. 9 WI; जपेत् P2, I 2. 10 WI; चापदं क्रम्य P2, I 2. 11 WI; पांसुमधीकृतं P2, I 2; मपीकृतं PI, which omits the rest of this line as well as I b. 12 निःपीपंनिव संग्रामाच WI; निष्पेनिव सग्रामान P1; निधेष्येदनिच संग्रामान P2; निशेपंनिव संग्रामान I 2. 13 WI, C; मुच्यते P1; मुत P2, I 2. 14 WI, C, P1; नामा प्रसंशयः P2, I 2. 15W1; च्याव C (after which follows a great lacuna extending into Mand. IX); चवनेनैव P1; वचनेनैव P2, I 2. 16 पथ्यवते IA. 17WI. IA: स्वयं । सुखमिति PI, P2, I 2. 14 has only the beginning and the end of this quotation: वि जिहीष्व वनस्पते तदिदं॥ गोंधण्यवते सखं. 18 Meyer, Rigvidhana II, xvii, I-4. 19 See shtra on III, 53. 20 WI, P2, I 2; this sentence is omitted in PI, I 4. 21 Rigv. X, I2I, To. 22 WI, PI, P2, I 2; °वं स्यात् I 4 (which reads : वसिष्ठाः शृण्वंतीयुक्तरूपांशुत्वं भवति ॥ प्रजापते etc.). 23 WI; तदुप° PI, P2, I 2. 24 WI, Pr; चेन P2, I 2. 25 Rigv. I, 50, II-II. 26 °चस्यास्य WI; °चस्यात्मौ• P1;
चस्यांत्यो धों. P2, I 2. 27 14 omits this sentence. 28 Rigv. I, Ior. 29 WI, 14 अवाविशिष्टत्वं PI, P2, I23; cp. Introd. $ 12, 2.
R2
For Private And Personal Use Only