________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
122
॥ वेदार्थदीपिका ॥ चतुष्के देवताः के छ य ई पट्टे च ते स्तुताः ॥३५॥ सनासाश्चचतुष्के च तरंतमहिषी स्तुता। उत मे पुरुमीळहस्तु स्तुतो यो मे तरंतकः ॥३६॥ एतं मे तनचे दाल्यो रथवीतिः स्तुतस्तथा ।
उक्ता बृहद्देवतायां शौनकेन कथा त्वियं ॥३७॥ ७३. पुरादयं पौरः । न पौरोऽयं बाहुवृक्तो यथा नाम्ना बाहुवृक्तः । पुराख्यों न स्तः । पिनामापि नोच्यते ॥
७६. अत्रिनाम भौमः । भौमोत्रिरिति युक्तं । ननु पंचमे मंडलेऽनुक्तगोत्रवादात्रेयत्वं यदि हि स्याद10 भौमोऽत्रिरिति सूत्रमनपकं स्यात् । तद्धि पंचमे मंडलेश्वेरात्रेयावं मंडलांतर सांगिरसत्वं च मा भूदित्येवमर्थे । मंडलांतरस्थात्रीमत्वार्थे तञ्चेदत्र वचनमसंगतं । परिभाषात्वेन तत्रैव भौमत्वं वाच्यमित्यत्राप्यत्रे मात्वं भविष्यतीत्येतच्च नास्ति । तत्रोक्तावप्पत्रेः क्वचित्कथंचिदिति भौमत्वमन्यत्र स्यादेव । किंच । न पत्रिरात्रेयोऽत्र्यपत्यं भवति विरोधान्न च द्वावत्री स्तोऽन्यायश्चानेकार्थत्वमिति । तहि सर्वत्रात्रे मत्वमेवेति । ननु भौमोत्रिरिति सूत्रमकृत्वा सीखत्रिमिति केचिदित्यत्र भौममित्युवा क्वचित्कथंचिदित्यादिना सर्वत्रात्रे मत्वं साध्यं । एवं चैकमविग्रहणं न कार्य स्यात् । सत्यं । तया तु न कृतं । किं कुर्मो वयं ॥ अत्रिस्त्रिष्टुवश्विनौ । सूत्र्यते हि । भा भात्पग्निरित्यारभ्य तदु त्रैष्टुभमिति ॥
9t. संत्याः पंचानुष्टुभः । वि जिहीष्वेत्याद्याः । ता एव गर्भस्राविण्युपनिषञ्च । पंचर्चसमुदायोपदेष्टत्वाद्वेदाः3 प्रमाणमितिवदेकत्वं । एतासां हि जपामुखप्रसवो भवति । अथानुष्टुभो गर्भमाविण्युपनिषदिति सिद्धे पंचांत्या इति शक्यमकर्तुं । इहापकामंतु गर्भिण्य इत्युक्ता पंचैता
1 WI; षः स्तव I4; प- P1; वहते थ P2, I2. 2 WI; यं the rest. P2; मे त्ये ततृचे PI, I 4; ततृचो WI; तदृचे I 2. + BD.V, 580-604. W1; यथा मिना P1, P2, I 2, I 4. PI; पुराख्यापी P2, I 2; पुराख्याप ॥ 1.4; पुरापी WI. 'न स्तो पिना° MSS. Introd. to Mand.v. WI; त्वम् the rest. 10 °त्रेय विद्याद् I 4. 11 WI; वचनं संगतार्थ P2, I43; वचनसंगतार्थे PI.
12 WI; त्यत्रयोक्तरवा P1; त्यत्रोक्तरत्रा P25 ते त्रा°IA. 13 See, however, satra on X, 143, where the author is stated to be अत्रिः सांख्यः. 14 WI, PI, I 43; °र्य इति P2, I2. 15PI, 14 of Pa, I2,WI. 16 °त्यन्यत्र WI. 17 भौम इति I4. 18 WI, P1; चैवम् P2, I 2; चैकत्रा I4,C. 10 Asv. Sr.-sutra, IV, xv, 2. 20 According to Sayana, only the last three verses. 21 °स्योप P1, P2. 22 WI. PI, P2, I 2; °दिष्टत्वाद् I 4. 3 WI; वेधा PI, P2, I 2; वेधो I 4. 24 W1; सकृद्वाक्यमक I 4; सकृति दाक्यमवर्तु PI; सकृति वाक्यमकर्नु P2; प्रकृतिवाक्यमकर्तुं I 2.
For Private And Personal Use Only