________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
136
॥ वेदार्थदीपिका ॥
जनमस्ति । किं तत् । असत्यपवादे सामान्यर्षित्वादिति । अयोनार्च परिभाषते । परं गायत्रं प्राग्वासप्रेः । प्र देवं दश वत्सप्रीभीलंदन' इति वक्ष्यति । दिवस्परि द्वादश वत्समीराग्नेयं विति तु* न गृह्यतेऽवरत्वात् । अतो वत्सप्रिसंशब्दनात्मागतः परं छंदोऽनुक्तौ गायत्रं छंद इति वेदितव्यं । तेनेदं वसो द्विचत्वारिंशदित्यादौ गायत्री छंदः । परमिति शक्यमकर्तुं ॥ ऋषिश्चानुक्तगोत्रः प्राङ् मास्याकाण्वः । त्यानु सैका मास्यः सांमद इति वक्ष्यति । अतो मास्पसंशब्दनात्मागतः परमनुक्तगोत्रोऽत्रर्पिश्च' काण्वः करालगोत्र इति वेदितव्यं । तेन वक्ष्यमाणमेधातिथ्यादयः काण्वा भवंति। चेति प्रागिति च शक्यमकर्तुं । परमित्यनुकर्षणार्यस्तु चकारो न भवति पूर्वत्रैव तस्य व्यत्वात् । प्राक पंचम्याः प्रत्यासनेश्च लभ्यते । यथा । स्त्रीपुंसाभ्यां नम्खनो भवनात् ॥
t,१. मेधातिथिर्मेध्यातिथिश्च हावृषी सहापश्यतां तौ च कायौ10 । अत्र मेधातिथेः काण्वत्वं न विधेयम् अग्निं द्वादश मेधातिथिः काण्व इत्युक्तेरेव सिद्धेर्मेध्यातिथेस्तु विधेयमेव । रेंद्रमिति मंडलाधाग्नेयत्वनिवृत्त्यर्थे । अत्राद्यं दृचं प्रगायो नामर्पिरपश्यत् । अपश्यदिति विस्पष्टार्थ । न च प्रगायशब्दस्य बृहतीसतोबृहतीत्वं निवर्पर्मिनामत्वार्थता द्विप्रगाथादीत्येव तस्योक्तावाद आद्यं दृचं प्रगाथ इत्यनन्वयाच्च ।
भारण्यके तर्पणे च प्रगाथा इति यद्वचः । तवान्येषामप्पीणां प्रगायत्वमनेन हि ॥ मंडलादेर्दर्शकेन साहचर्याच्छतर्चिवत् ।
व्याख्यातं हि शर्चिवमाधमंडलदर्शिनां ॥ अथ प्रगाथस्य घोरपुत्रस्य कण्वभ्रातुः पुत्रत्वमुंपपादयति । स गौर इत्यादि । स प्रगायो घोरपुत्रः सन् भवन्15 भ्रातुज्येष्ठस्य कण्वस्य पुत्रतां पुत्रत्वं प्राप्तवान् । कथं । अत्रेतिहासः ।
प्रगायो घोरतनयः कण्वे ज्येष्ठे तु निर्गते । प्रविश्य तगृहं श्रांतस्तत्पत्त्यके निषणवान् ॥१॥ सुष्वाप च ततः कण्वः क्षुधितोऽभ्यागतो वनात् । पत्नीमपृच्छत्क्रोधांधस्त्वदंके कः स्वपित्ययं ॥२॥ सोवाच त्वाकनिष्ठोऽयं पुत्रवलालितो मया।
युष्मजनन्यंकमाया18 विश्वस्तः स्वपिति प्रभो ॥३॥ 1 °त्वादि WI. 2 Satra on IX, 68. Satra on X, 45. W1; वत्सfufrago 7 the rest. 5o W. Satra on VIII, 67. 7 W1; o prav 14; °वश्चर्षिः PI, P2, I 2. Wr only. Pan. IV, i, 87. . 10 WI; कारावावित्युक्तं the rest. ___ll sutra on I, 12, 12 W1; तीत्वर्षिनामत्वार्थ the rest. 13 Wr, PI, I 4; बहुचः P2, I 2. 14 WI; करवत्वं the rest. 18 भवन Wr only. 16 W 1; stia: the rest. 17 W 1, P2, I 2 ; mate P1; 1979 14. 18 W 1; oria 39 the rest.
For Private And Personal Use Only