________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ वेदार्थदीपिका ॥
137
जहि कोपं शाम्य मुने पुत्र एवावयोरिति । इति पल्या वचः श्रुत्वा गतकोध उवाच सः॥४॥ सद्य प्रभृति न भ्राता मम पुत्रो भवत्विति ।
इत्थं भ्रातुस्तु कण्वस्य प्रगाथः पुत्रतामगात् ॥५॥ अथ स्तुहि स्तुहीदेत इति चतुर्ऋचस्यान्वस्य स्यूरमित्यंत्यायार्षिदैवर्तविशेपज्ञानार्थमितिहासमाह । लायोगीयादि । प्लायोगिः योगनाम्नः पुत्रश्चासंगो नामासीत् । तं विशिनष्टि । यः स्त्रीत्यादि । *य प्रासंगो देवशापात्पूर्व स्त्रीभूत्वा पश्चातपोबलेन पुमानेवाभूत् । स एवंभूत मासंगो मेधानियये महर्षये बहु दानं12 दत्वात्मानं खांतरात्मानं दत्तदानं स्तुहि स्तुहीति चतसृभिग्भिः नुतवान् । अस्यासंगस्य पत्नी च भर्तुः स्त्रीत्वेन खिन्ना सती शश्वती नामांगिरस्यंगिरसः13 पुत्री तपोबलेन लग्यपुंस्त्वं प्रजननमुपलभ्य प्रीतेनमासंगमंत्ययान्वस्य स्थूरमित्येतया तुष्टाव स्तुतवती ॥
२. खादवः सोमा आ याहीत्येषानुष्टुप् । शिक्षा विभिंदो इत्याभ्यां काण्वो मेधातिथिरेव प्रियमेधरहितो विभिंदोर्महाराजस्य दानं स्तुतवान् । अनयोरयमेवर्षिः। न प्रियमेध इत्यर्थः । सर्वत्रास्तौदिति वाच्ये तुष्टावेत्यनुक्रमण्यनुकरणमेव ।। ।
३. एकविंश्यनुष्टुप् । अथ द्वे गायत्र्यौ। अथ बृहती । रताश्चतस्रोऽत्याः कुरुयाणपुत्रस्य पाकस्थाम्रो राज्ञो दानस्तुतिः ॥
४. स्थूरं राधः शताश्वमित्यंत्यस्तच:15 पुरउष्णिगंतः। स एव तुचः कुरूंगस्य राज्ञो दानस्तुतिः । तत्पूर्वाः कुरुंगदानदेवत्यतृवात्पूर्वभूताश्चतसः पंचदश्याद्याः पूपदेवत्या इंद्रदेवत्या वा । न चात्र देवतानुक्रमण्यां" देवात्तिथैर्य चेत्यादौ पूपदेवत्यत्वविकल्पार्दर्शनाद्यथोपदेशभिंति प्रतिज्ञावाधः शंकनीयः । बृहद्देवतायां ।
___पोष्णी प्रेति प्रगायौ द्वौ मन्यते शाकटायनः । इत्युपदेशात् ॥३९॥
1 शांत° 14. WI, P2, I 2; स्वयं त्विति P1, I 4. This story is similar in substance to that related in the BD.VI, 693-7. Wr only. 'देवततद्विशे० WI. ०ज्ञापनार्थमि P2, I 2. P2, I 2; प्रा WI, P1. All the MSS. (including P1, l'2) except W2 read to in the text. In I 4 the initial of the word is corrupt in both text and comm. 8 P2, I 2 ; 7° W 1, P1, I 4. The following story is told by Sâyana, VIII, 1, 1, but in other words.
10 भूत: WI. 11 WI; एवं त PI, P2; एवं 12; एव IA. 12 देयं Wr. 13 आंगिरसपु. Wr. 14 WI; प्राप्तम् I 4; प्रीतम PI, P2, I 2. 15 ° त्याद्यस्त च: WI. देवतानुक्रमः the rest. 17 कल्पदर्श° MSS. 18 Introd. $ I, I. 19 M 1-3; gift omitted in all the rest. 20 BD. VI, 701.
[III. 4.]
_16 WI;
For Private And Personal Use Only