________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
138
॥ वेदार्थदीपिका ॥
___५. आश्विने । अश्विदेवत्ये । द्विवृहत्यनुष्टुबंते । वे बृहत्यावनुष्टुप् चांते यस्य तस्मिनेव विशिष्टे सूक्ते त्या अर्धचर्चाः पंच चैद्यस्य चेदिराजपुत्रस्य कशुनानो नृपस्य दानस्तुतिः । चेदिशब्दाद वृद्धकोसलाजादाभ्यः चैद्यः॥
६. संत्यस्तृचः पशुनामराजपुत्रस्य तिरिंदरनाम्नो राज्ञो दानस्तुतिः । पर्शोरैपत्ये प्राप्तस्याणो ण्यः । ओर्गुण: ॥ ९. चतुर्दश्याद्ये । चतुर्दशी पंचदशी च ॥
१०. छंदःसांकर्यबाधार्मपश्यदिति कीर्तितं । प्रगायशब्दे संदेहश्छंदो वाप्पपिरिति । अन्यथोत्तरप्रगाथस्याप्यूपिनामत्वमाद्यस्य च्छंदोवाचित्वं च स्यात् । तत्र द्वितीया सतोबृहती पठ्यास्तारपंक्तिरिति प्रसज्येत ॥
११. गायत्र इत्यनुवादो न विधिः । स च त्रिष्टुबतत्वप्राप्तशिष्टाजगतीत्वनिवृत्त्यर्थं ॥४०॥ १४. गोपूक्तिशाश्वसूक्तिश द्वापी । ती गोत्रतः काण्व्यायनौ । करावशब्दाहीदित्वाधन यनिप्रोश्चेति1 फक् । आपत्यस्य च तद्धिते नातोति यलोपाभावः । इदंते नामनी नैव नाते इति विनिर्णयः । गोषूक्तिश्चाश्वसूक्तिश्चेत्येवं सामसु12 दर्शनात् ॥
१५. उष्णिगवरैर्भवति । उष्णिह्या सविता सं बभूवेति चाम्नायते ॥
१t. अष्टम्यश्विभ्यामश्विनोरथाय । परा नवम्यग्निसूर्यानिलानां स्तुतित्वेन संबंधिनी । तत्रा. निलो वायुः । शिष्टा विंशतिरादित्यदे वत्याः ॥
१९. सूक्तस्यांये पत्रिंशीसप्तत्रिंश्यौ यथासंख्यं ककुप्पंको सत्यौ त्रसदस्युनाम्नो राज्ञो दानस्तुतिः। तत्पूर्वे त्रसदस्युदानस्तुतिहचात्पूर्वं चतुस्त्रिंशी पंचत्रिंशी च यथाक्रममुष्णिक्सतोबृहत्यौ सायावादित्येभ्य आदित्यानामर्थाय ॥
२४. अंत्यस्तृचः मुषामाख्यराजपुत्रस्य वरुनानो राज्ञो दानस्तुतिः । सुपामशब्दादपत्येऽणि न मपूर्वोऽपत्य इति न प्रकृतिभावः ॥ २५. दशम्याद्यास्तिस्रो द्वादश्यता वैश्वदेव्यः ॥
1 Pan. IV, i, ITI. WI, P2; पशुनी I 2; परश्व° PI; परशु° 14. W1; पार्शोः I 2; परशो: PI, P2, I4. 4 Pan. VI, iv, 146. WI; °साकर्यपश्यदिति I 4;
साकर्यनाधर्यण पश्यदिति P1; शाकटायनाचार्येणा(!) पश्यदिति P2, I 2. Cp. comm. on VIII, 1. 7 W1; fuftrara P1, 14; °fa P2, I 2. 8 Cp. Introd. paribhasha to
Mand. VIII. ° Introd. $ 12, 13. 10 Pan. IV, i, IOI. 11 Ibid. VI, iv, Ig. 12 Cp. Årsheya Br. II, 122, and Paikav. Br. XIX, 4. 13 Rigv. X, 130, 4. 14 This is the comm. in all the MSS. The words चतुर्थांद्याशतम्रोऽदिते: in Wr are marked with little double horizontal strokes above the line to intimate that they are to be omitted. 16 Pan. VI, iv, 170. 18 W1; avaqat al Pa, I 2; a včan: onnitted in P1, 14,
For Private And Personal Use Only