________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ वेदार्थदीपिका ॥
139
२९.
२६. युटव हीति वायष्यानामादिभूता विंश्यनुष्टुप् । यद्येवं पूर्वत्रैव विंश्यनुष्टुबाद्या वायथ्या इत्युच्यतां । न चौद्यानां तिसृणां वायव्याचप्रसंगस्तत्पूर्वी इत्यसंगतः । सत्यमुक्तं । पुनर्विशीवचनार्थोऽत्र विचिंपतां ॥ २७. मनुनीम विवस्वतः सवर्णीयां* सरण्यूछायायां जातः ।
यं सवी मनुं नाम लेभे पुत्रं विवखतः । इति बृहद्देवतादर्शनात् ॥
२९. चतुर्थी पुरउष्णिक । शिष्टाश्वतम्रो गायत्र्यः । मनुः। विश्वे देवाः । श्रूयते च । ये त्रिंशति त्रयस्पर इति वैश्वदेवमिति । तानि गायत्राणि गायत्रतृतीयसवन एप यह इति च ॥
___ मारीचत्वं कश्यपस्य किं नोक्तं जातवेदसि ।
तत्रोक्तावत्र काण्वत्वं स्यादस्योत्पत्र कथ्यते ।
क्वचिदित्यादिनोक्तत्वानेति चेतर्हि पृच्छतं ॥ दशापि शंसने द्विपदा विंशत्यक्षरा विरानः। श्रूयते च । बभ्रुरेको विपुणः सूनरो युवेति द्विपदाः शंसतीति । अध्ययने चैता द्विर्द्विपदाः पंचर्चः समामनेयुः ॥ ___३०. आद्या गायत्री । द्वितीयाद्याः पुरउष्णिवृहत्यनुष्टुभ इत्यनुक्तिलीघयाय । अनुवर्तते मनुवैवखतो न कश्यपो मारीचो वाविशिष्टत्वात् ॥
३१. अत्रादितश्चतुर्ऋचमिज्यास्तवो यज्ञस्तवो यजमानप्रशंसा चास्ति यष्टारश्च स्तूयते । येत्यादिपंचम्यारंभादत्रेति तु पूर्वचतुर्ऋचोक्तिः प्रतीयते । या दंपतीत्याद्याः पंचों दंपत्यो यापत्योः प्रशंसा । जायाशब्दस्य दंभावः । पतिशब्द उणादिकः13 । शिष्टा इति वा अंत्या इति वा शक्यमकर्तुं ॥४२॥ ___३४. पोडश्याद्यास्तिम्रो गायत्र्यः । तं गायत्रं तृचं वसुरोचिनामांगिरोगोत्रा ऋषयः सहस्रं संभूयापश्यन् । संगिरस इति बहुवचनेनागिरोवंश्या गृह्यते । कथं । अंगिरःशदादृष्यण् । तस्यात्रिभृगुकुत्सवमिष्टगोतमांगिरोभ्यश्चेति बहुवचने लुक । तेनांगिरसा इत्यर्थः । अतो गायत्रेत्ये तृचे नीपातिथिरपोद्यते ॥
1 किंचा I 4. तत् in Wr only. ३०गतः 14. WI; सुवनीवां PI; सुपर्णावि P2; सुचनीचां 14 गतः 14. W1; यं सुवीम सुवीमा लेभे पुत्रं बृहस्पतेरिति ( हस्पत इति PI) PI, I 4; सुपी नाम मनुवैचनमालेभे बृहस्पत इति P2, I2; M 1-3 read यं सरण्यू मनुनीम लेभे पुत्रं विवस्वतः। वैश्वदेवानि पंचैतान्यग्निरुक्ये जगाद सः॥ 7 BD. VI, 719. Ait. Br. V, xxi, 14-15 ° Cp. comm. on I, 99. 10 Ait. Br. V, xxi, I3. 11 Cp. comm. on Introd. $ 12, Io. 1 WI; रंभा पूर्व PI, I43 रभ्य पूर्ववत् P 2, I 2. 13 शब्दो णादिक: WI; °शब्देनोदितः Pr; °शब्दे प्रण आदितः वृद्धिः (!) P2, I 2. Cp. Unadi-shtra, IV, 57. " Pan. II, iv, 65.
___TD
For Private And Personal Use Only