________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
140
॥ वेदार्थदीपिका ॥
३५. औपरिष्टाज्ज्योतिषं । उपरिष्टाज्ज्योतिश्छंदसा व्याप्तं । उभयेपदवृद्धिश्चांदसी ॥
४०. द्वितीया शक्करी घट्पंचाशदक्षरा । इयं च सप्तपदा। श्रूयते हि । द्वितीया सप्तपदा भवति तां गायत्री चानुष्टुभं च करोतीति ॥
•
४२. आत्रेयोऽर्थनाना ऋषिरिदमपश्यदथवा प्रकृतः कावो नाभाकः । अथवास्य सूक्तस्यात्यं तृचमा वां ग्रावाण इत्यादिकमश्विदेवत्यमनुष्टुप् छंद स्कमेवापश्यदर्चनाना न पूर्व वारुणं त्रैष्टुभं तृचमपि । प्रथमं वाग्रहणं पक्षे नाभाकप्राप्त्यर्थे । द्वितीयं त्वर्चनानसः पूर्वतृचदृष्टत्वबाधनार्थं सदाचैनानसो मुक्तेन भाकत्व प्रदर्शनार्थे ॥
४४. गायत्रमग्निः । सूत्रे ऽपि च दृश्यतेऽस्य पूर्वस्य च गायत्राग्नेयत्वमिमे विप्रस्येति सूक्ते इति ॥ ४६. वशो नामावपुत्रः । अश्वादृष्यण गर्गादियञ्' । वृद्यभावश्छांदसः । अत्र चा स तु य वदेत्यादिभिः कनीतपुत्रस्य पृथुश्रवःसंज्ञकस्य' राज्ञो दानस्तुतिः क्रियते । आ स आदीत्यत्र भिस लुक् छांदसः । आ स आदिभिरित्यर्थः । न हि स्तुतिरादीति संगच्छते । दृश्यते हि बृहद्देवतायां । वाया यत्प्रादात्कानीतस्तु पृथुश्रवाः ।
तदत्र संस्तुतं दानमा स एत्वेवमादिभिः ॥ इति । त्रयोदशी चतुर्विंशिका चतुर्विंशत्यक्षरा द्विपदा । उत्तरे । द्वे आ स एतु षष्टिं सहस्रेत्येते एकविंशीद्वाविंश्य पंक्ती ॥
Acharya Shri Kailassagarsuri Gyanmandir
४७. त्रितो नामाप्यः अप्यपुत्रः । ननु चंद्रमा एकोनाप्यस्त्रितो वेत्येव त्रितस्यापत्यत्वं सिद्धं । असत्याप्यवचनेऽत्राधिकारात्कारणत्वं स्यादिति चेन्न तत् क्वचित्कथंचिन्यायेनानुक्तगोत्रविषयत्त्वात्कारवत्वस्य । एवं तर्ह्यप्य इति विस्पष्टार्थे । आदित्येभ्यः । आदित्यानामर्थयेदं सूक्तं । आदित्यमित्यनुक्तिरदितेः स्यादिति शंकानिवृत्त्यर्थे । तदित्यानां तृचमादित्यमित्यच यनिर्देशेऽप्यादित्यप्रतीतिवदत्राप्यस्तु । न च तत्रादित्यानामित्यादित्यशदश्रवणात् स्पष्टादित्यप्रतीतिरिति वक्तुं युक्तमत्राप्यादित्या अव हि ख्यतेति 18 श्रवणात् । तर्हि वैचित्र्यार्थ चतुर्थ्या निर्देश: । चतुर्दश्याद्याः पंचोपसेsपि । उपसोऽप्यर्थाय । महापक्तिं । उत्तरपदवृद्धिश्छांदसी ॥
11
3 W1; न पूर्वः वा त्रैष्टुभं P 1, P 2, 12;
4
10 W1;
1 उत्तर° W1. 2 Ait. Ar. I, v, I, TO. पूर्व वा त्रैष्टुभं 14; न omitted in I 4. • नसमुक्ते ° W1; 'नसमित्युक्ते P1; 'नसमित्युक्ते I4; सदचे नामभ्यासमित्युक्तेनाभाक: P2, I 2. W1; नाभाक: the rest. Gagannatha has the comment: अर्चनाना वात्रेयो वारुणमंत्यस्तृच आश्विनस्तं वै वाचनाना ऋषिः । 6 Asv. Sr.-sútra, IV, xiii, 7. 7 W1; अपत्यादृश्यादिना वत् P1; अपत्यवृष्यणादिना वन् 14; अपत्यादिना यत् P 2, I 2. 8 Wr only. · पृथुश्रवसो W 1. ● ख्याय the rest and M 1-3. on I, 105. स्याद WI only. 17 W1; तत्रादित्यानामादित्यास इति श्र° the rest.
13 Sûtra
12 BD. VI, 729.
स इत्येवेम° M 1-3
15 तर्हि W1 only. 16 Sûtra on VII, 51.
14
18 Ver. II.
19 P2 and I 4
omit the Khilas; P 1, however, has both text and comm., omitting only 58.
For Private And Personal Use Only