________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
141
॥ घेदार्थदीपिका ॥ ६३. गायत्रे सूक्ते सत्यंत्या देवदेवत्या सती त्रिष्टुप् । गायत्र इत्यनुवादः । पूर्व गायत्रमिति शक्यमकर्तुमनुवादेनैव सिद्धेः ।।
६७. मस्पो नाम सांमदः । संमदाख्यमहामीनराजपुत्रः। अथवा मित्रावरुणपुत्रो मान्यो नामर्पिः। अथवा बहवो जालनद्धा आनाये बद्धा मस्सा अपय आदित्यान् खोपद्रवशांतयेऽस्तुवन स्तुतवंतः। मास्थानां गोत्रं नास्त्यनुपदेशात् । ऋषीणामेव विकल्पो न देवतायाः । तेन सांमदमान्ययोरादित्या एव स्तुत्याः ॥४४॥
६. मूक्तस्यादितश्चत्वारस्तृचा अनुष्टुम्मुखाः। अनुष्टुब्गायत्र्यौ चानुष्टुभोऽनुष्टुम्मुखास्तृचा इत्युक्तं । उप मा पडित्याद्यंत्याः षडचश्चतुर्दश्याद्या अशाश्वमेधयो राज्ञोदीनस्तुतिः । श्रादाविति किं । तृचचतुष्टयस्यांत्यतृचद्वयस्य च दानस्तुतित्वं मा भूत् । एवमिष्टं चेदंत्या अक्षाश्वमेधयोर्दीनस्तुतिरित्येवावल्यदिति चेत् तर्हि विस्पष्टार्थे । ननु बृहद्देवतायां ।
ऐंद्राणि त्रीणि सूक्तानि स्तोत्यृतूर्नुप मेति पट् ।
अक्षाश्वमेधयोरत्र पंच दानस्तुतिः पराः॥ इत्युच्यते । तत्कथमत्र पणामपि दानस्तुतित्वमुक्तं । सत्यं । अयं वृक्षस्तुतिमपि राजदानस्तुतिशेषां मन्यते देवतानुक्रमण्यां पदस्य दानस्तुतित्वस्यैवोक्तेः । तथा हि ।
उप मेत्यासु चंद्रोऽतोऽश्वमेध ऋक्ष एव च ।
प्रीतो यहदतुर्वितं प्रियमेधस्तदब्रवीत् ॥ इति पठ्यते ॥ ६९. अपादिंद्रो अपादग्निरित्यर्धों वैश्वदेवः । अतः परे वरुण इदिहेत्याद्यास्त्रयोऽर्धी वरुणदेवत्याः ॥ ७१. सुदीतिः पुरुमीळ्हश्चेति द्वावांगिरसौ सहापश्यतां । अथवा तयोरन्यतरोऽपश्यन् ॥ ७२. अग्निः। अथवा हवियां स्तुतिः॥ 58. त्रयोदश्याद्यास्तिम्रोऽत्या अनुष्टुभः सत्य ऋर्शनामराजपुत्रस्य श्रुतर्वनाम्नो राज्ञो दानस्तुतिः । पारिशेष्यसिद्धेस्तिम इति प्राप्तानुवादः । छंदोवचनं गायत्रावापवादः । आत्रेयो गोपवनोऽनुवर्तते न तु सप्तवधिः । स हि वाविशिष्टः॥ ___०. एक नीम नोधसः पुत्रः। गायत्रे सूक्ते सत्यंत्या देवदेवया सती त्रिष्टुप् । गायत्र इत्यनुवादः शिष्टाजगतीत्वापवादः॥
_1 PI reads as Wi in the text, P2 and I 4 as I 2. The comm. is the eame in all. * Omitted in WI. Gagannatha says : दशम्येकादशीद्वादशीष्वदितिः। 4 Introd. $ II, 6. ऐंद्राण्या त्वा रथं त्रीणि M 1-3. M 1-3; स्तोतनूभूमु° P1; स्तोतनुभूमु I 4; स्तुतवतो भूमु° P2, I 2; सूक्ता न्युप मेति पद WI. BD.VI, 736. कात्या marg. corr. in WI. अक्ष in Wr only ; स्तुतिमपि the rest. 10 W1; एवेति च the rest. 11 Ver. 11a. 12 In the text P 1 and I 4 read mi a: tfargerilookयोवान्यतर; P2 as I 2. 13 पार्ष.P.
For Private And Personal Use Only