________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
142
॥ वेदार्थदीपिका ॥
११. कुसीदी नाम कारावगोत्रः॥४५॥ ४४. उशना नाम कवेः पुत्रः । गादित्वाद्य ॥ १६. विश्वको वा नाम कृष्णपुत्रः । ऋष्यणपवादो' बाहादित्वादिम् । वेत्युक्तेरांगिरसः कृष्ण एव वा ॥ ४७. द्विवेत्युक्तेः प्रकृत आंगिरसः कृष्ण एव वा। वाविशिष्टत्वात्र तु कार्णिविश्वकः प्रकृतोऽपि ॥
t. नोधा गौतमः । नू चिन्नव नोधा गौतम इति झुक्तं ॥ १९. नुमेधपुरुमेधौ सहापश्यतां तौ चांगिरसौ ॥
९१. आपाला नामर्षिका कन्यात्रिपुत्रिका । इंद्रमधिकृत्यापाला नाम तपशुचार सामगा' समामनंति । ऐंद्र इतिहासः । अत्रावगंतव्य' इति शेषः । इतिहासश्चायं ।
अपालात्रिसुता त्वासीकन्या त्वग्दोषिणी पुरा । अत एव दुर्भगेति भत्री त्यता सती पथि ॥१॥ सौम्याद्रसादिंद्रतृपिरिति यज्ञस्य वाक्श्रुतेः । अन्विच्छंती सोमलतां जलायावतरतदा ॥२॥ सोममप्पविदाकन्याथाभ्यगापितुराश्रमं । तामिंद्रश्शकमे दृष्ट्वा विजने पितुराश्रमे ॥३॥ तपसा बुबुधे सातु सर्वमिंद्रचिकीर्पित। मुपाव स्वमुखे 13 सोमं वैदैतैग्रीवभिस्विति ॥४॥ तस्या भक्त्यतिरेकेण पपाविंद्रश्च तन्मुखात् ।। निरगास क्वचित्पूर्व भक्षयित्वा गृहान्मुनेः ॥५॥
उदकुंभं समादाय तेन सार्धं तु" साप्पगात् । 1 WI; कुसीदी नामा P2, I 2 ; कुसोदिनीम P1; कुसी नाम I 4. Cp. Nirukta, VI, 32. * In Gana गर्गादि read कवि for कपि (Bohtlingk's Pan. vol. ii). 3 WI; आतंतपाद PI, I43 अनंतया P2. बादादिलक्षण इन Wr. Sutra on I, 58. कन्या Wr only. यामधि MSS.; यां मधिहत्य I 2. माना WI; साम नाम P1; सोम नाम P2, 12; समा नाम I 4. 9 WI; अत्रोच्यते the rest. 10 Shadg.'s version and that of the BD. (eight lines being almost identical in the two) are printed in M. M.'s Rigv. vol. iv, pp. 46-47; cp. also various readings, pp. 43-46. Many expressions are taken verbatim from the Satyayana Br. Sâyana quotes the story from the Br. 11 WI; यज्ञस्तु-या--भूत P1; यज्ञस्तुत्युपायो भूत P2, 12; यज्ञस्तुतिः-- या भूत I 4. 12 °यागात् WI; °धागा PI; °द्यागाद्यत् P2; °द्योगाद्यत् I 2; 'यां गा I 4. 13 W1; सासुपातमुखे P1; साश्रुपातमुखे P2, I 2; सा सुतया मुखे I 4. 14 WI; स्विह the rest. 15 कुवित् Wr. 16 गृहात्पुनः WI. IT WI; अपामर्थे च PI; पानार्थे प्ययमप्यगान P2, I 2; पानार्थ साथगात् I 4.
For Private And Personal Use Only