________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ वेदार्थदीपिका ॥
143
ग्भिः स्तुत्वा जगादेंद्रं कुरु मां सुत्व विति ॥६॥ रच्छिद्रे गतामिंद्रः शकटस्य युगस्य च। प्रक्षिप्य निश्चकर्ष त्रिः सुत्वक सा तु ततोऽभवत् ॥७॥ तस्याः पूर्वहता' या त्वग्जातिः सा शल्यको ऽभवत् ।
उत्तरा त्वभवबोधा कृकलासस्तयोतमा ॥६॥ इति ॥ ९५. अांगिरस इति शक्यमकर्तु॥ ९६. तिरशीनामांगिरसः । अथवा द्युतानो मरुतां पुत्रः॥ ९७. बृहतीछंदकं । अत्र चांततः पणां छंदोविशेषमाह । अंततः। अंत भाद्यादित्वाससिः ॥४६॥ १००. उपांत्ये दशम्येकादश्यौ वाच्यौ वाग्देवाये । वाचो देवताणि ङीयौटि यण् ।
१०१. अत्र प्र यो वा मित्रावरुणेति तृतीया गायत्री । न यः संपृच्छ इति चतुर्थी सतोबृहती। तृतीयाधुक्तिश्चतुर्थ्यो । द्वितीयदृचस्य बृहतीस्थाने गायत्रीवचने10 संयोगशिष्टत्वात्प्रगाथस्य चतुर्थाः सतोबृहत्तीत्वं दुर्लभमिति सतोबृहतीवचनं । स्तोत्रं राजसु गायतेति पूर्वगैतपादेन सपादा पादसहिता ते हिन्विरे अरुणमिन्गादित्यदेवतेत्यर्थः । इत्यनेनेत्यध्याहृत्यात्र नेयं । अथ वे अश्विदेवत्ये हे वायुदेवत्ये द्वे सूर्यदेवाये । अथेयं या नीचीति बृहती सत्युपोदेवत्या । अत्र त्रित्रिष्टुबंतमिति चतुर्दश्यास्त्रिष्टुवचनेन प्रगाथस्य निवृत्तत्वान्त्रयोदश्या बृहतीत्वं दुर्लभमिति बृहतीवचनं । अथवा सूर्यप्रभानया स्तूयते । अथ पवमानदेवत्या । माता रुद्राणामिति द्वे गोदेवत्ये ॥
१०२. भगगोत्रः प्रयोगो नामर्षिः । अथवा बार्हस्पत्यः पावकविशेषणोऽग्निषिः । अथवा महोनाम्नः पुत्रौ गृहपत्ति यविष्ठसंज्ञावग्नी सहापश्यतां । अथवा तयोरन्यतरः॥ ___ १०३. अष्टम्यादि युनः । अष्टमी दशमी द्वादशी चतुर्दशी चेति चतम्रो यथाक्रमं ककुगायत्रीककुबनुष्टुबिति स्युः । जसो लुगिति स्युरित्यध्याहृत्य नेयं ॥
॥ इत्यष्टमं मंडलं समाप्नं ॥ 1 WI; सुत्वक् सतो भगवत् PI, I 4; सुत्वक सघ्रः स वै भवत् P2, I 2. पूर्वगता IA PI, P2, 12; वल्पको 14 शवको WI. कुकलासंस्तथोत्रमति WI;
कलस्थायोतमे P1; कलासंस्तथोक्षमे P2, I2; कलासास्थाप्योत्तमे I 4. इति in WI only. Cp. BD.VI, 742 b-748a.
WI; °वक्त the rest. A marg. note in WI: साहितभाप्ये आ त्वा नव निरवीरानुष्टुभमिति पाठः. 14, P2, I23 मारुतस्य corr. to मरुतां WI; मारुतिः पुत्रः PI. WI; अंते आदिआदित्यादित्वात् PI, I 43; संते आदित्यादित्वात् P2, I 2. Cp. Vart. to Pan.V, iv, 44.
W1; चतुर्थीक्यनुक्यों P1; चतुर्थोक्यनुक्यर्थः P2, I 2; चतुर्थीत्वस्य I 4. 10 W 1; °नेन च PI, P2. 11 Wi; इत्यनेनाध्या I 4 ; इत्यनेने ध्या PI; इत्यने ध्या' P2, I 2. 12 अत्र Wr only. 13 The comm. अत्र त्रि° to बहतीवचनं in W only. 14 यविष्ठ्यसंज्ञौ WI; यविष्ठ्यौ इति संज्ञो the rest, which in the text read °यविष्ठ. 15 All the MSS. read गायत्री in the comm.; PL reads गायत्री in the text also; P2 and 14 हूसीयसी in the text.
For Private And Personal Use Only