Book Title: Katyayanas Sarvanvkramani of Rigveda
Author(s): A A Macdonell
Publisher: Clarendon Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
141
॥ घेदार्थदीपिका ॥ ६३. गायत्रे सूक्ते सत्यंत्या देवदेवत्या सती त्रिष्टुप् । गायत्र इत्यनुवादः । पूर्व गायत्रमिति शक्यमकर्तुमनुवादेनैव सिद्धेः ।।
६७. मस्पो नाम सांमदः । संमदाख्यमहामीनराजपुत्रः। अथवा मित्रावरुणपुत्रो मान्यो नामर्पिः। अथवा बहवो जालनद्धा आनाये बद्धा मस्सा अपय आदित्यान् खोपद्रवशांतयेऽस्तुवन स्तुतवंतः। मास्थानां गोत्रं नास्त्यनुपदेशात् । ऋषीणामेव विकल्पो न देवतायाः । तेन सांमदमान्ययोरादित्या एव स्तुत्याः ॥४४॥
६. मूक्तस्यादितश्चत्वारस्तृचा अनुष्टुम्मुखाः। अनुष्टुब्गायत्र्यौ चानुष्टुभोऽनुष्टुम्मुखास्तृचा इत्युक्तं । उप मा पडित्याद्यंत्याः षडचश्चतुर्दश्याद्या अशाश्वमेधयो राज्ञोदीनस्तुतिः । श्रादाविति किं । तृचचतुष्टयस्यांत्यतृचद्वयस्य च दानस्तुतित्वं मा भूत् । एवमिष्टं चेदंत्या अक्षाश्वमेधयोर्दीनस्तुतिरित्येवावल्यदिति चेत् तर्हि विस्पष्टार्थे । ननु बृहद्देवतायां ।
ऐंद्राणि त्रीणि सूक्तानि स्तोत्यृतूर्नुप मेति पट् ।
अक्षाश्वमेधयोरत्र पंच दानस्तुतिः पराः॥ इत्युच्यते । तत्कथमत्र पणामपि दानस्तुतित्वमुक्तं । सत्यं । अयं वृक्षस्तुतिमपि राजदानस्तुतिशेषां मन्यते देवतानुक्रमण्यां पदस्य दानस्तुतित्वस्यैवोक्तेः । तथा हि ।
उप मेत्यासु चंद्रोऽतोऽश्वमेध ऋक्ष एव च ।
प्रीतो यहदतुर्वितं प्रियमेधस्तदब्रवीत् ॥ इति पठ्यते ॥ ६९. अपादिंद्रो अपादग्निरित्यर्धों वैश्वदेवः । अतः परे वरुण इदिहेत्याद्यास्त्रयोऽर्धी वरुणदेवत्याः ॥ ७१. सुदीतिः पुरुमीळ्हश्चेति द्वावांगिरसौ सहापश्यतां । अथवा तयोरन्यतरोऽपश्यन् ॥ ७२. अग्निः। अथवा हवियां स्तुतिः॥ 58. त्रयोदश्याद्यास्तिम्रोऽत्या अनुष्टुभः सत्य ऋर्शनामराजपुत्रस्य श्रुतर्वनाम्नो राज्ञो दानस्तुतिः । पारिशेष्यसिद्धेस्तिम इति प्राप्तानुवादः । छंदोवचनं गायत्रावापवादः । आत्रेयो गोपवनोऽनुवर्तते न तु सप्तवधिः । स हि वाविशिष्टः॥ ___०. एक नीम नोधसः पुत्रः। गायत्रे सूक्ते सत्यंत्या देवदेवया सती त्रिष्टुप् । गायत्र इत्यनुवादः शिष्टाजगतीत्वापवादः॥
_1 PI reads as Wi in the text, P2 and I 4 as I 2. The comm. is the eame in all. * Omitted in WI. Gagannatha says : दशम्येकादशीद्वादशीष्वदितिः। 4 Introd. $ II, 6. ऐंद्राण्या त्वा रथं त्रीणि M 1-3. M 1-3; स्तोतनूभूमु° P1; स्तोतनुभूमु I 4; स्तुतवतो भूमु° P2, I 2; सूक्ता न्युप मेति पद WI. BD.VI, 736. कात्या marg. corr. in WI. अक्ष in Wr only ; स्तुतिमपि the rest. 10 W1; एवेति च the rest. 11 Ver. 11a. 12 In the text P 1 and I 4 read mi a: tfargerilookयोवान्यतर; P2 as I 2. 13 पार्ष.P.
For Private And Personal Use Only

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254