Book Title: Katyayanas Sarvanvkramani of Rigveda
Author(s): A A Macdonell
Publisher: Clarendon Press

View full book text
Previous | Next

Page 163
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ॥ वेदार्थदीपिका ॥ 133 ५५. आद्या गायत्री वास्तोष्पतिदेवत्या । शेषाः । शिषोऽसर्वोपयोगे कर्मणि घञ् । शिष्टा इत्यर्थः । ताः प्रखापिन्य उपनिषत् । प्रखापिन्यः प्रखापिनः स्तुतय उपनिषञ्च' भवति । ताश्च च्छंदस्तस्युपरिष्टादृहत्यादयोऽनुष्टुभः । तिस्र उपरिष्टादृहत्यः सस्तु मातेत्याद्याश्चतस्रोऽनुष्टुभ इत्यर्थः । आसां प्रवापिनीत्वं तु कथासु परिकल्प्यते ॥ afgस्तृषितो 'sarर्थी त्रिरात्रालब्धभोजनः । चतुर्धरात्रौ चौर्यार्थे वारुणं गृहमेत्य तु ॥ १ ॥ कोष्ठगारप्रवेशाय पालकश्वादिसुप्रये । यदर्जुनादि सप्तच ददर्श च जजाप च ॥ २ ॥ इति ॥ ५६. अत्र सूक्त आद्या एकादश द्विपदाः । विंशतिका द्विपदा विराजः । अथ चतुर्दश त्रिष्टुभः । श्रूयते हि ब्राह्मणसूत्रयोः । क ई व्यक्ता इत्यारभ्य ता उ विच्छेदसः संति द्विपदाः संति चतुष्पदा इति द्विपदा एकादश मारुत" इति च ॥ ५९. अंत्या द्वादश्यनुष्टुप् । एकाक्षराधिकेयं भुरिगनुष्टुवेदितव्या । रुद्रदेवत्या । मृत्युविमोचनो । पूर्णो मरुतामवधिः ॥ ३६ ॥ ६३. इति । आदौ । अर्धर्चपंचमाः सार्धचा: ' सूर्यदेवत्याश्चतस्रः । चेति सौर्य इत्यनुकर्षणाय । अथ त्रयोऽर्धची मैत्रावरुणाः ॥ ६६. चतुर्थ्याद्यास्त्रयोदश्यंत्या दशादित्या आदित्यदेवत्या: 12 ॥ ७५. सांहितिक: कंप ऐकत्ये नास्तीत्युक्तं ॥ ७९. कंपाभावः पूर्ववत् ॥ tt. अंत्या पाशविमोचनी ॥ ९०. अत्र सूक्ते या ऋचो द्विवदुक्ता वामित्यादिद्विवचनांत पदयुक्तास्ता ऐंद्र्यश्चकाराद्वायव्यश्च । अत एव ब्राह्मणसूत्रयोः प्रउगे वायव्यत्वाय प्र वीरया शुचयो दद्रिरे त23 इति वामिति द्विवचनस्य स्थाने त इत्येकवचनपाठः कृतः । वामित्युक्तावेंद्रत्वं च स्यादिति । द्विवदुक्ता इति द्वित्वमर्हतीति च द्विवचनं । द्विशब्दो भावप्रधानः । यथा ह्येकयोरिति 14 तदुकं । यास्तु ता द्विवदुक्ता य ivarasaनयुक्तीद्या च । ते सत्येनेति पंचम्याद्यास्तिस्रद्रवायव्या इत्यर्थः ॥ Acharya Shri Kailassagarsuri Gyanmandir ९५. सरखत्या अण् न सरस्वच्छन्दात् । अत एव हि तृतीया सरखत इत्युक्तं । सरस्वती धरुणमिति 10 लिंगात् । स वावृध इति तृतीया सरस्वते सरस्वदर्थं ॥ 1 ताः प्रस्वापिन्य उपनिषत् omitted in W1; प्रखापिन्यः to उपनिषच्च in Wr only. मुपरि कल्पते W1. धितो W1. 4 W 1, I 4, P1; गोष्ठा ° P2, I 2. Ait. Br. V, V, 13-14 . 7 Asv. 6 8 Sayana, Introd. to Rigv. VII, 55. viii, 5. Cp.comm. on VII, 34. सार्धश्चतस्रः WI. 100 : W1. sútra, VIII, xi, 1. This sentence omitted in W1. 11 सत्र WI. 12 14 Cp. Pan. I, iv, 22. 15 0 युक्ता आद्या च W1. ' Cp. comm. on VIII, 47. For Private And Personal Use Only 2 कथा 5 Quoted by Sr.-sûtra, VIII, आदावर्धपंचमाः 13 Asv. Sr. 16 Ver. I.

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254