Book Title: Katyayanas Sarvanvkramani of Rigveda
Author(s): A A Macdonell
Publisher: Clarendon Press

View full book text
Previous | Next

Page 167
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ वेदार्थदीपिका ॥ 137 जहि कोपं शाम्य मुने पुत्र एवावयोरिति । इति पल्या वचः श्रुत्वा गतकोध उवाच सः॥४॥ सद्य प्रभृति न भ्राता मम पुत्रो भवत्विति । इत्थं भ्रातुस्तु कण्वस्य प्रगाथः पुत्रतामगात् ॥५॥ अथ स्तुहि स्तुहीदेत इति चतुर्ऋचस्यान्वस्य स्यूरमित्यंत्यायार्षिदैवर्तविशेपज्ञानार्थमितिहासमाह । लायोगीयादि । प्लायोगिः योगनाम्नः पुत्रश्चासंगो नामासीत् । तं विशिनष्टि । यः स्त्रीत्यादि । *य प्रासंगो देवशापात्पूर्व स्त्रीभूत्वा पश्चातपोबलेन पुमानेवाभूत् । स एवंभूत मासंगो मेधानियये महर्षये बहु दानं12 दत्वात्मानं खांतरात्मानं दत्तदानं स्तुहि स्तुहीति चतसृभिग्भिः नुतवान् । अस्यासंगस्य पत्नी च भर्तुः स्त्रीत्वेन खिन्ना सती शश्वती नामांगिरस्यंगिरसः13 पुत्री तपोबलेन लग्यपुंस्त्वं प्रजननमुपलभ्य प्रीतेनमासंगमंत्ययान्वस्य स्थूरमित्येतया तुष्टाव स्तुतवती ॥ २. खादवः सोमा आ याहीत्येषानुष्टुप् । शिक्षा विभिंदो इत्याभ्यां काण्वो मेधातिथिरेव प्रियमेधरहितो विभिंदोर्महाराजस्य दानं स्तुतवान् । अनयोरयमेवर्षिः। न प्रियमेध इत्यर्थः । सर्वत्रास्तौदिति वाच्ये तुष्टावेत्यनुक्रमण्यनुकरणमेव ।। । ३. एकविंश्यनुष्टुप् । अथ द्वे गायत्र्यौ। अथ बृहती । रताश्चतस्रोऽत्याः कुरुयाणपुत्रस्य पाकस्थाम्रो राज्ञो दानस्तुतिः ॥ ४. स्थूरं राधः शताश्वमित्यंत्यस्तच:15 पुरउष्णिगंतः। स एव तुचः कुरूंगस्य राज्ञो दानस्तुतिः । तत्पूर्वाः कुरुंगदानदेवत्यतृवात्पूर्वभूताश्चतसः पंचदश्याद्याः पूपदेवत्या इंद्रदेवत्या वा । न चात्र देवतानुक्रमण्यां" देवात्तिथैर्य चेत्यादौ पूपदेवत्यत्वविकल्पार्दर्शनाद्यथोपदेशभिंति प्रतिज्ञावाधः शंकनीयः । बृहद्देवतायां । ___पोष्णी प्रेति प्रगायौ द्वौ मन्यते शाकटायनः । इत्युपदेशात् ॥३९॥ 1 शांत° 14. WI, P2, I 2; स्वयं त्विति P1, I 4. This story is similar in substance to that related in the BD.VI, 693-7. Wr only. 'देवततद्विशे० WI. ०ज्ञापनार्थमि P2, I 2. P2, I 2; प्रा WI, P1. All the MSS. (including P1, l'2) except W2 read to in the text. In I 4 the initial of the word is corrupt in both text and comm. 8 P2, I 2 ; 7° W 1, P1, I 4. The following story is told by Sâyana, VIII, 1, 1, but in other words. 10 भूत: WI. 11 WI; एवं त PI, P2; एवं 12; एव IA. 12 देयं Wr. 13 आंगिरसपु. Wr. 14 WI; प्राप्तम् I 4; प्रीतम PI, P2, I 2. 15 ° त्याद्यस्त च: WI. देवतानुक्रमः the rest. 17 कल्पदर्श° MSS. 18 Introd. $ I, I. 19 M 1-3; gift omitted in all the rest. 20 BD. VI, 701. [III. 4.] _16 WI; For Private And Personal Use Only

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254