________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I16
॥ वेदार्थदीपिका ॥
३०. अत्र सूक्त ऋणंचयो नाम राजपिरपि बभ्रुणा स्तुतः । न हि केवलमिंद्र एव ॥ ३१. उग्रमयातमवहां ह कुत्समिति पादः कुसदेवाय ऐंद्रो वा। सं ह यहामिति पाद सौशनस ऐंद्रो वा । पर ऋगिंद्राकुत्सदेवाया ॥ ३२. हशि चेत्युत्वेनादर्दो द्वादशेति प्राप्ने प्रातिशाख्ये
दीधरभारवरीवरदर्ददर्दरदर्थरजागरजीगः ।
वारपुनः पुनर। इति रेफित्वाद् अददद्वादशेत्युक्तं प्रकृतिवदनुकरणं भवतीति ॥२५॥
४०. अस्य सूक्तस्य नवम्यनुष्टुम्मध्ये वर्तमाना या सा चानुष्टुप् । यत्वा सूर्येत्येषा । किंच सौरी सूर्यदेवत्या । सौरोत्यंनंतरं तदादीयुक्तावादत्रिदेवत्यत्वं मा भूदिति । पंचम्यनुष्टुप्सूर्यदेवत्येति यावत् । तदादीनिहासः । भत्रिर्देवः । कुतः। अत्रेः स्तुतिं प्रति कर्मत्वात् । अत्रिौत्र स्तूयत एवेति कर्मार्थे । पठ्यादिचतुर्ऋचत्रिदेवत्यं । अत्र्यापेयमेवेति यथाप्राप्तमेवोक्तं । षष्ठ्यात्रिदेवत्यमिति वाच्य न्यासर्वे विस्पष्टार्थे । न ह्यन्यत्रेतिहासो देवतात्वहेतुश्च वर्ण्यते ॥
४१. वै तत् । एकादशेत्यर्थः । तुह्मादिसूत्रे' वै पंच तत् पडित्येवमीरितं । एतदादीन्येकादश सूक्तानि वैश्वदेवानि ॥
४२. एकादशी रौद्रीति वचनं सूक्तरूपविनियोगेऽप्येवमन्यासामपि वैश्वदेवत्वमिति प्राप्तस्य वैश्वदेवत्वस्य निवृत्त्यर्थं । ऋग्रूपविनियोगे हि सूतभेदप्रयोग इत्येव रौद्रत्वं सिद्धं ॥
४२-४३. एतयोरूपांत्यैकपदा । एतयोः सूक्तयोर्ययाक्रममुपांत्या सप्तदशी पोडशी चैकपदे । लाघवार्थमिदं । अन्यथा प्र शंतमा स्नैकादशी रौद्री सनदश्येकपदा धेनवस्त्रूना पोळश्येकपदेति वाच्यं स्यात् । द्विवोपांत्यैकपदेति । तर्हि सूत्रमिदमंतिममकृत्वा प्र शंतमा स्नैकादशी रौछुपांत्यैकपदा विति' सूत्र्यतां।
एवं न सूत्रितं येन पृच्छ कात्यायनं तु तं ॥ ४४. अत्र सूक्ते ये दृष्टलिंगका अधीतस्वनामकाः सदापृणयजनबाहुवृक्तश्रुतविनयादयस्ते चर्पिवेवासारेण समुच्चीयंते स्वनामवतीवृक्षित्यर्थः ॥ ४६. अंत्यो दृचो देवपत्नीस्तवः । देवपल्यः स्तूयंत इत्यर्थः ॥२६॥ ४९. अंत्या तृणपाणिः। पंचमीमधीयानः पाणौ तृणं गृहातीत्यध्ययनद्वारेणेयं तृणपाणिर्भवति । अतोऽत्रार्थादध्येतुस्तृणपाणित्वं विधीयते । किमर्थे । रक्षसां हननाय । अधीत्यांते तच्च तृणमग्नावसूपरे वा प्रक्षिपेत् । नान्यत्र । यज्ञायज्ञीये! तृणपाणिसूक्त अग्विधाने तथा दर्शनात् । उपदेशस्तूपदेशमुपोडलयतीत्यतः ।
__1 Ver. 8c. 2 Ver.8d. 3 Pan. VI, i, II4. 4 Rigy. Pr. 104. Ver.5. " WI; एव omitted in the rest. ' Introd. $ 12, 3. p. Paribhasha to I, 139. 9 WI; पदेति the rest. 10 च ऋषयो WI. 11 ° सूपिरे PI, P2, I 2, I4; प्मु रे WI. 1" विपेत् Wr. 13 Rigy. VI, 48. 1 WI, P2, 12%
3°द्वलायती 14; हयत्यती PI.
For Private And Personal Use Only