________________
Shri Mahavir Jain Aradhana Kendra
३२.
www.kobatirth.org
॥ वेदार्थदीपिका ॥
प्रमात्रमेव सूक्तादि' प्र सप्तोनेति वै यथा । विश्वसमेत् नम स चात्रेयो हि गोत्रतः ॥
Acharya Shri Kailassagarsuri Gyanmandir
115
२३. द्युम्नो नामात्रेयः । विश्वचर्षणिरिति विशेषणमनुक्रम ण्यंतरानुकरणमेव मृक्तवाहोवत् । विश्वे सर्वे चर्पणयो मनुष्पा बंधवो यस्य स विश्वचर्षणिरिति विशेषणार्थः ॥
२४. बंध्वादयश्चत्वार ऋनृपयो यथाक्रममेकचः' । एक मृग्दृश्या यस्य स एकर्चः ॥
२५. वसूयव इति जस्त्वम् ' एवाँ अग्निं वसूयवः सहसानं ववंदिमेति मंत्रलिंगात् । वसूयवो नामर्पय आत्रेयाः संभूयापश्यन् ॥
२६. नवेत्येव । वसूयवः । गायत्री । अग्निः ॥
1
२७. त्रिवृष्णपुत्रस्त्रैवृष्णः स च त्र्यहणाभिधानः पुरुकुत्सपुत्रस्त्रसदस्युनीम राजानौ च भरतyatsवमेधश्च राजेति त्रयोऽपि संभूयैतत्सूक्कमपश्यन् । चेति राजत्वानुकर्षणार्थः । राजानाविति द्विवचनादेव सिद्धेावित्यनुक्रम एवं तरानुकरणं । सर्वास्वृवत्रिमेवर्षि मन्यते केचित् । कुत इत्याह । नात्मने दद्यादिति । न ह्यात्मा स्वयमात्मने स्वस्मै ददातीत्यस्माद्धेतोः । तथा हि । यो मे शता यणाय मेरुणो ददाति तस्मै व्यरुणाय शर्माग्ने देहीत्यर्थोऽनुपपन्नः । अतोऽचिरेव सर्वास्तृपौ राजानो दातारस्त्यरूणादयः । तेभ्यः शर्माग्ने प्रयच्छेत्यत्रिरग्निं प्रत्याह । अत्रिम इति । पूर्वस्मिंस्तु पक्ष आत्मकृतपुण्यपापयोरात्मन्यध्यारोषात्
आत्मैव ह्यात्मनो बंधुरात्मैव रिपुरात्मनः " । इत्यादावात्मानमेव प्रत्यात्मनो बंधुरिपुत्वोक्तिवदत्रापि गवादिलाभ हेतुभूतकर्मणार्जकोपायमात्मने गवादि ददाति । तस्मै व्यरुणाय महद्यमग्ने शर्म देहीति संबंधोपपत्तिवर्तित्वाद्राज्ञामेवर्षित्वमुक्तमित्याहु: ॥
२९. विश्ववारा नामात्रेय्यृषिका । आत्रेयी । अत्रिगोत्रजा । गोत्रोक्तिः पंचमे मंडल इत्यस्य क्वचित्कथंचित्सूत्रविषयत्वात् तत्र चस्त्रियमित्युक्तेः ॥
२९. ऐंद्रमित्याग्नेयावध्यर्थे । अत्र सूक्त उशना यत्सहस्यैरयातमिति पाद उशनोदेवत्यः ॥
For Private And Personal Use Only
३० वा
1 This comm. (all MSS.) shows that Shadg. read प्र निश्वसामा only in the text, though 2 Satra on I, 62.
वाहाः स च द्वित: P2, I2.
57-60.
WI.
all the MSS. (P 1, P2, I 4 also) have the fuller pratika. हावत् W 1; °वाहस्त्ववद्दित: I 4; वाहास्त्ववत् द्वित: Pr; 4 As to the Gaupáyanas and Laupayanas, see comm. on X 5 यथाक्रमैकचः 6 Only in W 1. जसंतं WI. 8 Ver. 9. 9 P 1, P 2, I 4 read in the text अग्ने गायत्रं only, and the above is the whole of the comm. on this hymn in all the MSS. 10 Ver. 2. 11 Mahabharata, XI, 80; XIII, 321 (quoted in Indische Spriüche); cp. Manu, VIII, 84. 12 W1; पतित्वाद 14; ° पत्तिमत्वाद् P1, P2; • पतिं मत्वा I 2. 13 ° चिदेतत्सू° W 1. 14 तत्रा च Wr; तथा the rest.
15 Ver. 98.
Q2