________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
114
॥ वेदार्थदीपिका ॥
पंक्त्यंतस्य च सूक्तस्य शेषमानुष्टुभं । विद्यादित्येव । अस्मिन् पंचमे मंडले सखाय इषः पंक्त्यंतम् ' इत्यादौ शिष्टsage विद्यात् । इति परिभाष्यारभते ॥
१. बुधश्च गविष्ठिरश्च द्वावृपी आत्रेयौ । मंडलादिष्वाग्नेयमेंद्रादित्यग्निर्देवता ॥
1
२. कुमार इत्यृपेनामात्रेयो जननाम्न ऋषेः पुत्रो वृशो वा । उभौ वा वृशकुमारौ सह वेत्यर्थः । कमेतं त्वं वि ज्योतिषेत्यृचौ वृश स्वापश्यत् । न कुमारो न चोभौ ॥
५. प्रमित्युक्तेनत्र तनूनपात् । अत्राप्रीसूक्तदेवताः ॥
९. गयो नामात्रेयः पंचमे मंडलेऽनुक्तगोत्रत्वात् । ननु क्वचित्कथंचिदित्यादेर्ह्ययमपवादः पंचमे iss गोत्वमिति तत तस्यांगिरसत्वं नास्ति परावतस्त्र्यूना गयः प्रात इति प्रातस्य " वक्ष्यमाणत्वादस्य प्रातत्वमेव नात्रेयत्वमिति । नैवं । तस्माद्वयादयमन्यो गयः । तत्र" च हेतुरत्र प्रातत्त्वानुक्तिः । न चोत्तरत्र प्रातत्वोक्तावृषभस्तौ वैश्वामित्राविति परत्र वैष्ठामित्रत्वोक्ताविव लाघवं॰ भवतीत्यात्रेयोऽयं गयोऽत्रान्यस्मादृपः । अत्र मंडले त्वेकस्य दर्शित्वाभावात्पूर्वोक्तैव परि भाष ऋषिश्चान्यस्मादिति । न प्रात इति सिद्धं ॥
१०. चकार: ॥ पंक्त्यनुकर्षणार्थः । अंत्या सप्तमी चतुर्थी च द्वे पंक्ती ॥
१५. आंगिरस इत्यात्रेयनिवृत्त्यर्थे ॥
Acharya Shri Kailassagarsuri Gyanmandir
१. मुक्तवाहा इति विशेषणमात्रेयत्वसिद्धार्थे द्वितस्य । गोत्रतोऽयमात्रेय एव । मृक्तवाहोविशेघणमन्यत्र प्र पुनानाय पर द्वित आप्य 12 इति वक्ष्यमाणस्य द्वितादन्यस्मादन्यत्वार्थं । असत्यस्त्रियमाप्य एव स्यान्नात्रेयः । क्वचित्कथंचिदविशेषित विषयांगिरसत्वापवादे नात्रेयविधानादस्य चोत्तरत्राभ्य इति विशेषितत्वात् । एवं तर्हि गयस्योत्तरत्र प्रातत्वोक्त्रेरिहात्रेयत्ववदे तस्याप्युत्तरचाप्योक्तेरस्याप्याचेयत्वं सिद्धमिति चेद अनुक्रमण्यंतरानुकरणं ब्रूमः । उक्तं ह्यार्पानुक्रमण्यां । मृक्तवाहा द्वितः प्रातः प्र पुनानाय चाप्तिजः । इति । मृक्तः । गतः । परिचरणेन प्राप्तो वाहो वह्निर्येन 13 स मुक्तवाहा इति विशेषणार्थः । वहसो वा वाहा गताविति 14 नैघंदुकाः ॥
२०. प्रयवंत इति जतं प्रयस्वंतो हवामह 10 इति मंत्रलिंगाद् एतच्चर्षेनाम । प्रयवंत कृपय आत्रेयाः संभूयापश्यन् ॥
5
9
10 Introd.
1 Sūtra on V, 7. 4 Satra on X, 63. IX, 71; ep. III, 13. § 12, 2.
marg. corr, in the same hand in W1.
11 W 1; चेति the rest.
12 Sûtra on IX, 103. 18 ग्निर्येन W 1 ; प्राप्तेति चरणेन प्राप्तो वह्निर्येन P1; प्राप्तेति चरणो न प्राप्तो वह्नित्त्वेन 14; प्राप्तेति चरणाम प्राप्तो विह्निर्येव P2, I 2. 14 W 1; वहसौ वहा जगराविति P1; जगाराविति I 2; वाहा सौ वहा जगराविति P 2. Yaska's explanation, Nirukta, TV, 16, 16 This comin, is omitted in P1, P 2, I 2, I 4.
वहसो वा जगराविति I 4; वहा
वहा
15 Ver. 3.
is different.
2 Verses 2 and 9.
6
प्रातत्त्वस्य WI.
MSS.; सातत्त्वं
3 Introd. $ 2, 3; ep. comm. on V, 28. नाशंका W1. 7 अत्र WI. Sutra on
For Private And Personal Use Only