________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ वेदार्थदीपिका ॥
II7
तथा हि । तृणपाणिजपेत्सूक्तं रहोघ्नं दस्युभिर्वृतः ।
न भयं विद्यते किंचिद्रक्षोभ्योऽरिभ्य एव च ॥ पाणिना तृणमादाय यज्ञायज्ञति योऽभ्यसेत् । सोऽधीतस्यास्य सूक्तस्य फलं प्राप्नोति पुष्कलं ॥ सूक्तांते च तृणं त्वग्नाविरिणे वोदकेऽपि वा।
निष्क्षिपेनत्प्रयत्नेन त्यक्तान्यत्र भयावहं ॥ इति ॥ ५०. स्वस्यात्रेयो नामात्रेयः ॥ ५१. एकादश्याद्यास्तिम्रो व्यूहेन जगत्यस्त्रिष्टुभो वायूहेन । वैश्वदेवत्वस्य पूर्णोऽवधिः । अंत्ये इति विस्पष्टार्थ पारिशेप्यादेव सिद्धेः॥ ५२. ह तद् दश । पष्ठी पोडशी मप्नदशी च पंक्तयः । शिष्टाश्चतुर्दशानुष्टुभः ॥
५३. चतुर्दशी विष्टारपंक्तिरिति केचित् । तत्र पाठे गायत्री मतोबृहती विष्टारपंक्तिः ककुप मनोबृहती । एवं ककुबादिसतोबृहत्यंतानी युक्तं । आद्यापंचमीदशम्येकादशीपंचदश्यः ककुभः पष्ठीसममीनवमीत्रयोदशीचतुर्दशीपोडश्यः सतोबृहत्योऽष्टमीद्वादश्यौ गायत्र्यौ द्वितीया बृहती तृतीयानुष्टुप् चतुथीं पुरउष्णिगियुक्तावैन्यथा समुच्चितग्रंथच्छंदःकथनेन15 ग्रंथगौरवमक्षरकृतं प्रतिपनिकृतं च ग्रंथगौरवं 16 स्यादित्युभयलाघवाय यथाक्रम छंदोऽभिधानं ॥
६०. आग्नेयं च वा । आग्निमारुतं वेदं सूक्तं केवलं मारुतं वा । चेत्यसति केवलाग्निदेवत्यं पक्षे स्यात् । वेत्यसत्ति शुद्धमारुतं पक्षे न स्यादित्याग्नेयं च वेत्युक्तं ॥
६१. अत्र सूक्ते श्यावाश्व ऋषिः । विददश्वस्य राज्ञः पुत्रौ वैददश्वी तरंताख्यं राजानं पुरूमीळ्हाख्यं च राजानं दत्भस्य राज्ञ:19 पुत्रं रथवीतिनामानं च तृतीयं 20 मरुतश्चात्मनो दनरुक्माभरणान्दानतुष्ट:21 स्तुतवान् । तरंतस्य वैददश्वेर्महिषीमधिराज्ये सहाभिषिक्तां च शशीयसी नाम
1 PI, P2 ; जपन्न Rigvidhāna. विंदते Rigvidh. 3 क्वचिद् Rigvidh. + भ्यस्येत Wi; omitted in I 4, in which the rest of the quotation is corrupt. नातृण: Rigvidh. 60वरण्ये P2. WI, Rigvidh.; प्रक्षिपेत् PI, P2, I2. PI, P2, Rigvidh.; त्य Wr. Rigvidh.; भयावहं । भवेदिति PI, P2, I 2, 14; भयं भवेदिति WI. 10 Meyer, Rigvidhana II, xxii, 2-4. 11 °दश्यश्च पंक्तयः WI; °दश्यश्च पंक्तिः 14; पष्ठी सप्तदशी च पंक्तिः PI, P2, I 2, which read अंते च in the text; पष्ठीसप्तदश्यो पंक्ती 1 3 (Gagannatha). 12 WI, IA; पंचदश PI, P2, I 2. 13 तादिति । उक्तं P1; तादित्युक्तं PI, 12; ताद्रत्युक्तं 1 4; Wr omits this passage (from केचित). 14 Wr omits from अन्यथा to च ग्रंथ (incl.). 15 ग्रंथनेन added in PI. 1 महास्यात् WI. 17 WI; उत्तर° the rest. 18 चेदं 14; देवं PI, P2, I 2; पक्षे Wr. 19 दास्यस्य WI; दत्भराजपुत्रं PI; दत्तराजपुत्रं P2, I 2. 20 W 1; नयं the rest. 21 WI; दत्तकराभरणं दानं तुष्टावात्मानं PI, P2, I 2; दतहमाभरणदानं तुष्टाग्व । आत्मन I 4.
For Private And Personal Use Only