Book Title: Katyayanas Sarvanvkramani of Rigveda
Author(s): A A Macdonell
Publisher: Clarendon Press

View full book text
Previous | Next

Page 145
________________ Shri Mahavir Jain Aradhana Kendra ३२. www.kobatirth.org ॥ वेदार्थदीपिका ॥ प्रमात्रमेव सूक्तादि' प्र सप्तोनेति वै यथा । विश्वसमेत् नम स चात्रेयो हि गोत्रतः ॥ Acharya Shri Kailassagarsuri Gyanmandir 115 २३. द्युम्नो नामात्रेयः । विश्वचर्षणिरिति विशेषणमनुक्रम ण्यंतरानुकरणमेव मृक्तवाहोवत् । विश्वे सर्वे चर्पणयो मनुष्पा बंधवो यस्य स विश्वचर्षणिरिति विशेषणार्थः ॥ २४. बंध्वादयश्चत्वार ऋनृपयो यथाक्रममेकचः' । एक मृग्दृश्या यस्य स एकर्चः ॥ २५. वसूयव इति जस्त्वम् ' एवाँ अग्निं वसूयवः सहसानं ववंदिमेति मंत्रलिंगात् । वसूयवो नामर्पय आत्रेयाः संभूयापश्यन् ॥ २६. नवेत्येव । वसूयवः । गायत्री । अग्निः ॥ 1 २७. त्रिवृष्णपुत्रस्त्रैवृष्णः स च त्र्यहणाभिधानः पुरुकुत्सपुत्रस्त्रसदस्युनीम राजानौ च भरतyatsवमेधश्च राजेति त्रयोऽपि संभूयैतत्सूक्कमपश्यन् । चेति राजत्वानुकर्षणार्थः । राजानाविति द्विवचनादेव सिद्धेावित्यनुक्रम एवं तरानुकरणं । सर्वास्वृवत्रिमेवर्षि मन्यते केचित् । कुत इत्याह । नात्मने दद्यादिति । न ह्यात्मा स्वयमात्मने स्वस्मै ददातीत्यस्माद्धेतोः । तथा हि । यो मे शता यणाय मेरुणो ददाति तस्मै व्यरुणाय शर्माग्ने देहीत्यर्थोऽनुपपन्नः । अतोऽचिरेव सर्वास्तृपौ राजानो दातारस्त्यरूणादयः । तेभ्यः शर्माग्ने प्रयच्छेत्यत्रिरग्निं प्रत्याह । अत्रिम इति । पूर्वस्मिंस्तु पक्ष आत्मकृतपुण्यपापयोरात्मन्यध्यारोषात् आत्मैव ह्यात्मनो बंधुरात्मैव रिपुरात्मनः " । इत्यादावात्मानमेव प्रत्यात्मनो बंधुरिपुत्वोक्तिवदत्रापि गवादिलाभ हेतुभूतकर्मणार्जकोपायमात्मने गवादि ददाति । तस्मै व्यरुणाय महद्यमग्ने शर्म देहीति संबंधोपपत्तिवर्तित्वाद्राज्ञामेवर्षित्वमुक्तमित्याहु: ॥ २९. विश्ववारा नामात्रेय्यृषिका । आत्रेयी । अत्रिगोत्रजा । गोत्रोक्तिः पंचमे मंडल इत्यस्य क्वचित्कथंचित्सूत्रविषयत्वात् तत्र चस्त्रियमित्युक्तेः ॥ २९. ऐंद्रमित्याग्नेयावध्यर्थे । अत्र सूक्त उशना यत्सहस्यैरयातमिति पाद उशनोदेवत्यः ॥ For Private And Personal Use Only ३० वा 1 This comm. (all MSS.) shows that Shadg. read प्र निश्वसामा only in the text, though 2 Satra on I, 62. वाहाः स च द्वित: P2, I2. 57-60. WI. all the MSS. (P 1, P2, I 4 also) have the fuller pratika. हावत् W 1; °वाहस्त्ववद्दित: I 4; वाहास्त्ववत् द्वित: Pr; 4 As to the Gaupáyanas and Laupayanas, see comm. on X 5 यथाक्रमैकचः 6 Only in W 1. जसंतं WI. 8 Ver. 9. 9 P 1, P 2, I 4 read in the text अग्ने गायत्रं only, and the above is the whole of the comm. on this hymn in all the MSS. 10 Ver. 2. 11 Mahabharata, XI, 80; XIII, 321 (quoted in Indische Spriüche); cp. Manu, VIII, 84. 12 W1; पतित्वाद 14; ° पत्तिमत्वाद् P1, P2; • पतिं मत्वा I 2. 13 ° चिदेतत्सू° W 1. 14 तत्रा च Wr; तथा the rest. 15 Ver. 98. Q2

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254