Book Title: Katyayanas Sarvanvkramani of Rigveda
Author(s): A A Macdonell
Publisher: Clarendon Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
114
॥ वेदार्थदीपिका ॥
पंक्त्यंतस्य च सूक्तस्य शेषमानुष्टुभं । विद्यादित्येव । अस्मिन् पंचमे मंडले सखाय इषः पंक्त्यंतम् ' इत्यादौ शिष्टsage विद्यात् । इति परिभाष्यारभते ॥
१. बुधश्च गविष्ठिरश्च द्वावृपी आत्रेयौ । मंडलादिष्वाग्नेयमेंद्रादित्यग्निर्देवता ॥
1
२. कुमार इत्यृपेनामात्रेयो जननाम्न ऋषेः पुत्रो वृशो वा । उभौ वा वृशकुमारौ सह वेत्यर्थः । कमेतं त्वं वि ज्योतिषेत्यृचौ वृश स्वापश्यत् । न कुमारो न चोभौ ॥
५. प्रमित्युक्तेनत्र तनूनपात् । अत्राप्रीसूक्तदेवताः ॥
९. गयो नामात्रेयः पंचमे मंडलेऽनुक्तगोत्रत्वात् । ननु क्वचित्कथंचिदित्यादेर्ह्ययमपवादः पंचमे iss गोत्वमिति तत तस्यांगिरसत्वं नास्ति परावतस्त्र्यूना गयः प्रात इति प्रातस्य " वक्ष्यमाणत्वादस्य प्रातत्वमेव नात्रेयत्वमिति । नैवं । तस्माद्वयादयमन्यो गयः । तत्र" च हेतुरत्र प्रातत्त्वानुक्तिः । न चोत्तरत्र प्रातत्वोक्तावृषभस्तौ वैश्वामित्राविति परत्र वैष्ठामित्रत्वोक्ताविव लाघवं॰ भवतीत्यात्रेयोऽयं गयोऽत्रान्यस्मादृपः । अत्र मंडले त्वेकस्य दर्शित्वाभावात्पूर्वोक्तैव परि भाष ऋषिश्चान्यस्मादिति । न प्रात इति सिद्धं ॥
१०. चकार: ॥ पंक्त्यनुकर्षणार्थः । अंत्या सप्तमी चतुर्थी च द्वे पंक्ती ॥
१५. आंगिरस इत्यात्रेयनिवृत्त्यर्थे ॥
Acharya Shri Kailassagarsuri Gyanmandir
१. मुक्तवाहा इति विशेषणमात्रेयत्वसिद्धार्थे द्वितस्य । गोत्रतोऽयमात्रेय एव । मृक्तवाहोविशेघणमन्यत्र प्र पुनानाय पर द्वित आप्य 12 इति वक्ष्यमाणस्य द्वितादन्यस्मादन्यत्वार्थं । असत्यस्त्रियमाप्य एव स्यान्नात्रेयः । क्वचित्कथंचिदविशेषित विषयांगिरसत्वापवादे नात्रेयविधानादस्य चोत्तरत्राभ्य इति विशेषितत्वात् । एवं तर्हि गयस्योत्तरत्र प्रातत्वोक्त्रेरिहात्रेयत्ववदे तस्याप्युत्तरचाप्योक्तेरस्याप्याचेयत्वं सिद्धमिति चेद अनुक्रमण्यंतरानुकरणं ब्रूमः । उक्तं ह्यार्पानुक्रमण्यां । मृक्तवाहा द्वितः प्रातः प्र पुनानाय चाप्तिजः । इति । मृक्तः । गतः । परिचरणेन प्राप्तो वाहो वह्निर्येन 13 स मुक्तवाहा इति विशेषणार्थः । वहसो वा वाहा गताविति 14 नैघंदुकाः ॥
२०. प्रयवंत इति जतं प्रयस्वंतो हवामह 10 इति मंत्रलिंगाद् एतच्चर्षेनाम । प्रयवंत कृपय आत्रेयाः संभूयापश्यन् ॥
5
9
10 Introd.
1 Sūtra on V, 7. 4 Satra on X, 63. IX, 71; ep. III, 13. § 12, 2.
marg. corr, in the same hand in W1.
11 W 1; चेति the rest.
12 Sûtra on IX, 103. 18 ग्निर्येन W 1 ; प्राप्तेति चरणेन प्राप्तो वह्निर्येन P1; प्राप्तेति चरणो न प्राप्तो वह्नित्त्वेन 14; प्राप्तेति चरणाम प्राप्तो विह्निर्येव P2, I 2. 14 W 1; वहसौ वहा जगराविति P1; जगाराविति I 2; वाहा सौ वहा जगराविति P 2. Yaska's explanation, Nirukta, TV, 16, 16 This comin, is omitted in P1, P 2, I 2, I 4.
वहसो वा जगराविति I 4; वहा
वहा
15 Ver. 3.
is different.
2 Verses 2 and 9.
6
प्रातत्त्वस्य WI.
MSS.; सातत्त्वं
3 Introd. $ 2, 3; ep. comm. on V, 28. नाशंका W1. 7 अत्र WI. Sutra on
For Private And Personal Use Only

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254