Book Title: Katyayanas Sarvanvkramani of Rigveda
Author(s): A A Macdonell
Publisher: Clarendon Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
129
॥ वेदार्थदीपिका॥ मानप्रस्तोकास्यौ पारशिखाख्यैः' प्रबलैः शत्रुभिर्युद्धे जितौ भरद्वाजं स्वगुरुमुपेत्योचतुः । भगवनावां भवत्पुरोहितौ संतौ पारशिंयुद्धे जितौ । ततश्च यथावां जयेव तथा कुर्विति । भरद्वाजोऽपि वपुत्रं पायुमुवाच । एतौ विजयिनौ कुर्विति । ततः पायुस्तदर्थमेतामूक्तदर्शी सन्' संग्रामांगानि कवचादीन्यूग्भिस्तुष्टाव तौ चैतसूक्ताभिमंत्रितैः11 संग्रामांगैस्तान्नित्वा सपुत्रं भरद्वाजमुपेत्य महतनं ददतुरिति । तदेतदाह संग्रामांगान्यृक्शोऽभितुष्टावेत्यादि । संग्रामांगानि युद्धोपकरणानि वर्मादीनि । ऋक्श एकैकय अग्भिः । अस्तौदिति वाच्ये तुष्टावेत्यनुक्रमण्यंतरानुकरणं । अंगानि तानीमानीत्याह । वर्मेत्यादि । वर्म कवचमाद्ययास्तोत् । धनुश्चापि18 द्वितीययास्तोत् । ज्यां मौवीं तृतीयया । भात्नी ज्याबंधको द्वौ चतुर्थ्यी । इपुधिं शरकोशं पंचम्या । एताः पंचविष्टभः । उत्तरा पष्ठी रथे तिष्ठन्नित्येषा 20 जगती । तस्या जगत्याः पवाधै सारथिमस्तौत । उन्नराधे रश्मीन अभीशून। अथ सप्तम्याद्याभिस्तिसृभिस्त्रिष्टुभिर्यथाक्रममश्वान रथं च रथगोपान रथरचितूंश्च । इति नव गताः। अथ दशमी ब्राह्मणासः पितर इति जगती । तया लिंगोक्तदेवता प्रस्तोत् । ब्राह्मणपितृसोम्यद्यावापृथिवीपूष्णोऽस्तोत् । अथ द्वाभ्यामेकादशीद्वादशीभ्यामिपूशरा स्तोत् । अथ त्रयोदश्या प्रतोदभश्वप्रेरकं । अथ चतुर्दश्या हस्तनं२७ । अथ द्वाभ्यां पंचदशीषोडशीभ्यामिषूशरानस्तोत् । अतः परा यत्र बाणाः संपत्तीति पंक्त्यादयः सनदश्याद्यास्तिस्रो लिंगोक्नदेवताः । युद्धभूमिकवचबंधनब्रह्मणस्पत्यदितिसोमवरुणदेवब्रह्मदेवत्याः । संग्रामाशिपश्च योधानाभाशीभिः पूरयित्र्यश्च रोगप्तप्रायश्चित्तादिवत् । संग्रामाशीरूपमपि30 ज्ञेयमित्युच्यते । अंत्या सूकस्यांत्या यो नः खो अरण इत्येपानुष्टुप् । ऋजीते परि वृधि न आ
1 WI; पारशिकाख्यौ PI, P2, I 2; पाशराख्यौ I 4.2 WI; प्रबंध PI; प्रवध° P2, 12; प्रवर्द्ध 14. WI; युद्धेषु the rest. 4 PI; शिखाख्यै WI; पारिशेपै° P2, I 2; पाशरकाख्यौ I 4. WI: भवानावां PIB भगवानावा P2, I2; भगवावा IA. माचष्ट WI. Wromits रतो. P2, I 2; तव PI, I 4; स च WI. PI, P2, 12; दर्शयन् 1 4; ददर्श WI. 10 W1; अक्शो भि. P1, P2, I 2; ऋक्सौभि 14. 11 WI; °°P1; °त: P2, I 2; °मंत्रि I4. 12 W1; स्वपुत्रं the rest.. 13 W1; •मेत्य the rest. 14 This sentence in Wr only. 15W1; ऋच एकाभि» the rest. 16 WI, I43 °नुक्रमण्यनुकरणं PI, P2, I 2. 17 WI; कानीमानी PI, I4%; कानि नामानी P2, I 2. 18 WI; चायं the rest. 19 WI; °चापं P2, I 2; °वापं P1; शरधिं I 4. 20 WI, I43; त्येव PI, P2, 12; त्ये च 12. च omitted in W I. 22 W1; रथरक्षितन ormitted in the rest. 23 WI; पितर इति या लिं° P1, 14; इति सा लिंP2, I 2 24 पूषणम PI, P2; प्रपणो 14; रूपेण WI. 25 W13 शरान omitted in the rest. 20 Wr has the marginal note : अत्र धन्विनः प्रकोष्ठे बंधनीयस्य हस्तमस्य स्तुतिः। 27 WI; पंक्तिः PI, I 4; omitted in P2, I 2. 28 यो नाम् PI. 29 PI, P2, I 2, 14; चितवन WI. 30 °मवि• PI. 31 Ver. 12.
[III. 4.]
For Private And Personal Use Only

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254