________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
118
॥ वेदार्थदीपिका ॥
पूर्व विस्मृत्य पुनर्बुड्डा स्तुतवान् । शशीयसी हि श्यावाश्वाय बहु वसु दत्तवती । प्रकृते श्यावाश्व इतिहाससूचनार्थे (वैददश्वी इति । विददश्वशब्दादत इञ्' । दल्भाद्यञ् " ण्यो वा १) श्यावाश्वस्येतिहासोऽयं वैशद्याय प्रदर्श्यते ॥
राजर्षिरभवद्दाल्भ्यो रथवीतिरिति श्रुतः । स यक्ष्यमाणो राजानमभिगम्य प्रसाद्य च ॥१॥ आत्मानं कार्यमर्थे च ख्यापयन्प्रांजलिः स्थितः । वृणीतामित्रेयमार्त्विज्यायाचनानसं ॥२॥ स सपुत्रोऽभ्यगच्छत्तं राजानं यज्ञसिद्धये । श्यावाश्वस्त्वत्रिपुत्रस्य पुत्रः खल्वर्चनानसः ॥ ३ ॥ सांगोपांगान्सर्ववेदान् यः पित्रांध्यापितो मुदा । अर्चनाना: 10 सपुत्रोऽच गत्वा " नृपमयाजयत् ॥४॥ यज्ञेऽथ 12 विततेऽपश्यद्राजपुत्रीं यशस्विनीं ।
पामे राजपुत्री स्यादिति तस्य मनोऽभवत् ॥५॥ श्यावाश्वस्य च तस्यां वै सतमासीत्तदा मनः । संयुज्यस्व मया राजनिति याज्यं 13 च सोऽब्रवीत् ॥ ६ ॥ श्यावाश्वाय सुतां दित्सुर्महिषीं स्वां नृपोऽब्रवीत् । किं ते मतमहं कन्यां श्यावाश्वाय ददामि हि ॥ ७ ॥ त्रिपौत्रो दुर्बलो हि जामाता त्वावयोरिति । राजानमब्रवीत्सापि नृपर्षिकुलजा ह्यहं ॥ ॥ नानृपिन तु जामाता नैष मंत्रान् हि 16 दृष्टवान् । ऋषये दीयतां कन्या वेदस्यांबा 10 भवेद्यथा ॥ ९॥
Acharya Shri Kailassagarsuri Gyanmandir
1 Pan. IV, i, 95. 2 Cp. Pân. IV, i, 105. दलभाद्यञ् । ण्यो वा I 4; दाल्भ्याद्यञ् - ण्यो वा P2, I 2.
अर्थे P1, 7 सव
पुत्रानध्या W1;
11
3 P1; दा इति दायाद W1; 4 राजर्षि N. P2, I 2, I 4. " च ख्यापयत्प्रांजलि: 14; च ख्यापयत्प्रांजलि the rest. रिष्टात्रिं P 1, P 2, I 2, I 4. # श्यावाश्वस्यात्रि P1, P2, I 2, I 4. P 2, I 2, I 4; यः पुत्रानध्या° Pr. 10 अनानसपुत्रो P1, P 2, I 2, I 4. मत्त्वा P1, P2, I 2, I 4. 12 च WI. 13 M1-3, N, I 2; राजन् - P1; राजन् निति याराज सोमब्रवीत् P2; निविज्याज्यं C, W 1 (वि° corr. margin); I 4 omits this sloka. 14 पुत्रो MSS. मैष ताभिर् P2; मै मंत्राग्निर् I2; मंत्रानपि च I4; नैष मित्रापि C.
- राजमब्रवीत्
to °रुप° on
15
MI; मैप मंताभि P1; 10 वेदस्यां वा
17 P 1, P2, I 2, I 4 ; तथा M 1,
M1, W1, P1, I4; देवस्यां वा P2, I2; चेदस्यां C.
W1;
भावयेतथा C.
For Private And Personal Use Only
9